________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७३]
(०३)
प्रत सूत्रांक [६७३]
गाथा ||१-१४||
श्रीस्थाना- निधिष्ववतरन्ति, नव निधानतया व्यवहियन्त इत्यर्थः, तत्र ग्रामादीनामभिनवानां पुरातनानां च ये सन्निवेशा-निवे- स्थाना० नसूत्र- शनानि ते नैसनिधी वर्तन्ते, नैसर्पनिधितया व्यवड़ियन्त इति भावः, तत्र ग्रामो-जनपदपायलोकाधिष्ठितः आकरो|| उद्देशः ३ वृत्तिः -यत्र सन्निवेशे लवणाद्युत्पद्यते, न करो यत्रास्ति तनकर पत्तनं-देशीस्थानं द्रोणमुखं-जलपथस्थलपधयुक्तं मडंब-अ- निधान
विद्यमानप्रत्यासन्नवसिम स्कन्धावार:-कटकनिवेशो गृह-भवनमिति । 'गणित'गाहा, गणितस्य-दीनारादिपूगफला-12 प्रकरणं ॥४४९॥
दिलक्षणस्य, चकारस्य व्यवहितः सम्बन्धः स च दर्शयिष्यते, तथा बीजानां-तन्निवन्धनभूतानां तथा मानं सेतिकादिसू० ६७३ तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथोन्मानं-तुलाकादि तद्विषयं यत्तदप्युन्मानं खण्डगुडादि ध- रिममित्यर्थः, ततो द्वन्द्वसमाहारः कार्यस्ततस्तस्य च, किमित्याह-यामाणं, चकारो व्यवहितसम्बन्ध एव, तथैव दर्श-12 यिष्यते, तसाण्डु के भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य-व्रीह्यादेवींजानां च-तद्विशेषाणामुसत्तिश्च|४| या सा पाण्डुके-पाण्डुकनिधिविषया, तव्यापारोऽयमिति भावो, भणिता-उक्ता जिनादिभिरिति २। 'सब्बा' गाहा कण्ठ्या ३। 'रयण'गाहा, अक्षरघटनैव-रलान्यकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते |-भवन्ति यानि चक्रवर्तिनस्तानि सर्वाणि 'सर्वरत्ने' सर्वरत्ननामनि निधी द्रष्टव्यानीति | 'वस्थाण'गाहा, वखाणां
वाससां योत्पत्तिः सामान्यतो या च विशेषतो निष्पत्ति:-सिद्धिः सर्वभक्तीनां-सर्ववस्त्रप्रकाराणां सर्क वा भक्तयःलाप्रकारा येषां तानि तथा तेषां, किंभूतानां वखाणामित्याह-रङ्गाणा-रणवतां रक्तानामित्यर्थः, धौताना-शुद्धस्वरूपाणां, ४ सवैषा महापझे-महापानिधिविषया ५। 'काले गाहा, 'काले' कालनामनि निधौ ‘कालज्ञान' कालस्य शुभाशुभरूपस्य
4-%
दीप अनुक्रम
[८१५
-८२९]
JABERatinintamational
wwwsaneiorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~901~