________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७८] + गाथा
(०३)
प्रत सूत्रांक [६७८]
ROGRICA
पावसुवपसंगे पं०२०-पाते १ निमित्ते २ मंते ३ आतिक्खिते ४ तिगिल्छते ५ । कला ३ आवरणे ७ उन्नाणे
८ मिच्छापावतणेति त ९॥ १॥ (सू०६७८) 'नव विगईओं' इत्यादि गतार्थ तथाप्युच्यते किश्चित्-'विगईओ'त्ति विकृतयो विकारकारित्वात् , पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि-"एक्केण चेव तवओ पूरिजइ पूयएण जो ताओ। | बिईओऽवि स पुण कप्पद निविगई लेबडो नवरं ॥ १॥” इति [एकेन चैव तपकः पूर्यतेऽपूपेन यस्ततो द्वितीयोऽपि स पुनः कल्पते निर्विकृति कस्य लेपकृत् नवरं ॥१॥] (द्वितीयोऽपि विकृतिर्न भवतीति भावः > तत्र क्षीरं पञ्चधा -अजैडकागोमहिष्युष्ट्रीभेदात् , दधिनयनीतघृतानि चतुर्द्धंयोष्ट्रीणां तदभावात् , तैलं चतुर्दा-तिलातसीकुसुम्भसर्षपभेदात् , गुडो द्विधा-द्रवपिण्डभेदात् , मधु त्रिधा-माक्षिककौन्तिकभ्रामरभेदात् , मद्यं द्विधा-काष्ठपिष्टभेदात, मांस विधा-जलस्थलाकाशचरभेदादिति । विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह-नवेत्यादि, नवभिः श्रोतोभिः-छिद्रैः परिश्रवति-मलं धरतीति नवश्रोतःपरिश्रवा बोन्दी-शरीरमौदारिकमेवैवंविधंदे श्रोत्रे-कणों नेत्रेनयने प्राणे-नासिके मुख-आस्वं पोसएत्ति-उपस्था पायु:-अपानमिति । एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह–'पुग्ने'त्यादि, पात्रायान्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं 'लेण'ति ल| यनं-गृहम् , शयन-संस्तारको मनसा गुणिषु तोषात् वाचा प्रशंसनात् कायेन पर्युपासनानमस्काराच्च यत्पुण्यं तन्मन:-11 पुण्यादीनि, उक्तंच-"अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा बन्दनं तुष्टि, पुण्यं नवविधं स्मृतम् ।
गाथा
NCR5R
दीप अनुक्रम
[८३०
-८३५]
JABERatin intimations
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~904~