SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७२] (०३) प्रत सूत्रांक [६७२]] हि सत्यां जायदवस्थाध्यवसितमर्थमुस्थाय साधयति स्त्याना वा-पिण्डीभूता ऋद्धिा-आत्मशक्तिरूपाऽस्यामिति स्त्या नर्द्धिरित्यप्युच्यते, तद्भावे हि स्वप्तः केशवार्द्धवलसदृशी शक्तिर्भवति, अधवा स्त्याना-जडीभूता चैतन्यर्द्धिरस्यामिति 18|स्त्यानद्धिरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानद्धिः स्त्यानगृद्धिरिति वा, तदेवं निद्रापञ्चकं दर्शनावरणक्ष योपशमालुब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शPIनाधरणचतुष्कमुच्यते, चक्षुषा दर्शन-सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणं, अचक्षुषा-चक्षुर्वर्जे-12 |न्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणं, अवधिना-रूपिमर्यादया अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं-सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, तथा केवलं-उक्तस्वरूपं तच्च है। तद्दर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविधं दर्शनावरणं । जीवानां कर्मणः सकाशानक्षत्रादिदेवत्वं तिर्यक्त्वं 18 मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्द 'अभीत्यादि हम्मिहति सचक्केहिं' इत्येतदन्तमाह सुगमंच, नवरं 'साइरेग'त्ति सातिरेकानव मुहूर्तान् यावच्चतुर्विशत्या मुहूर्तस्य द्विषष्टिभागैः षट्पष्ट्या च द्विषष्टिभागस्य सप्त-६ पष्टिभागानामिति, 'उत्तरेण जोग'ति उत्तरस्यां दिशि स्थितानि, दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः, 'बहुसमरमणिलाउ'त्ति अत्यन्तसमो बहुसमोऽत एव रमणीयो-रम्यस्तस्माद्भूमिभागात् न पर्वतापेक्षया नापि श्व-18 है धापेक्षयेति भावः, 'आयाधाए'त्ति अन्तरे कृत्वेति वाक्यशेषः, 'उचरिल्ले ति उपरितनं तारारूप-तारकजातीय 'चारं' धमणं 'चरति' आचरति, 'नवजोयणिय'त्ति नव योजनायामा एवं प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत-12 CARRASSACROS दीप अनुक्रम [८१४] Indiaray.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~898~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy