SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६७२] दीप अनुक्रम [८१४] श्रीस्थाना इसूत्रवृत्तिः ॥ ४४७ ॥ Educato “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [६७२ ] + गाथा: स्थान [९], उद्देशक [-], समवाये निरवसेसं जाव एगा से गम्भवसही सिजिझस्सति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सपिणी नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भावस्संति एवं जधा समवाते निरवसेसं जाव महाभीमसेन सुग्गी अपच्छिमे । एए खलु पडिसत्तू कितीपुरिसाण वासुदेवाणं । सब्वेवि चकजोही हम्मेहंती सचकेहिं ॥ १ ॥ ( सू० ६७२ ) 'नवे'त्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म दर्शनावरणं तत् नवविधं तत्र निद्रापञ्चकं तावत् 'द्रा कुत्सायां गती' नियतं द्वाति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रवोधो भवति तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां प्रत्यर्थमस्फुटतरी भूत चैतन्यत्वादुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वं तद्विपाकवेद्या कर्म्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट उर्ध्व स्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा छुपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वतुर्भवति, तथाविधविपाकवेद्या कर्म्मप्रकृतिरपि प्रचलेति उच्यते, तथैव प्रचलातिशायिनी प्रचलाप्रचलाप्रचला, सा हि चङ्क्रमणादि कुर्वतः स्वतुर्भवत्यतः स्थानस्थितस्वनुभवां प्रचलामपेक्ष्यातिशायिनी तद्विपाका कर्म्मप्रकृतिरपि प्रचलाप्रचला, स्त्याना - बहुत्वेन सङ्घातमापन्ना गृद्धिः - अभिकाङ्क्षा जाग्रदवस्थाऽव्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां For P ९ स्थाना० उद्देशः ३ निद्रादिनक्षत्रयो गौ तार कावाधा मत्स्या रामाद्याः सू० ६६८६७२ ~897~ ॥ ४४७ ॥ Mainbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [ ०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy