SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७२] (०३) श्रीस्थाना- असूजन वृत्तिः ॥४८॥ प्रत सूत्रांक [६७२]] योजनायामा मत्स्या भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, स्थाना. 'पयावई'त्यर्द्ध श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सङ्केपायातिदिशन्नाह-एत्तो'त्ति इतः सूत्रादारब्धं 'जहा समाए'ति ४ समवाये चतुर्थांगे यथा तथा निरवशेष ज्ञेयं, तच्चार्थत इदं-नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि-पूर्व- ट्रानिधान भवनामानि धर्माचार्या निदानभूमयो-निदानकारणानि प्रतिशत्रवो गतयश्चेति, किमन्तमेतदित्याह-जाव एकाल प्रकरणं इत्यादि गाथापश्चाई, पूवार्द्ध विदमस्याः-'अटुंतकडा रामा इक्को पुण बंभलोयकप्पंमि'त्ति । 'सिन्झिस्सइ आगमिका सू०६७३ स्सेणं'ति आगमिष्यति काले सेत्स्यति णमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा 'जंबूदी।' त्यादावागाम्युत्सर्पिणी-12 सूत्रे 'एवं जहा समवाए' इत्याचतिदेशवचनमेवमेव भावनीयं यावत्पतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम | इत्येतदन्तं, तथा 'एते गाहाएते अनन्तरोदिता नव प्रतिशत्रवः 'किसीपुरिसाण'त्ति कीर्तिप्रधानाः पुरुषाः कीर्ति पुरुषास्तेषां, 'चकजोहि'त्ति चक्रेण योर्दू शीलं येषां ते चक्रयोधिनः 'हमीहंतित्ति हनिष्यन्ते स्वचरिति । इह महाWIपुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह एगमेगे णं महानिधी णं णव णव जोयणाई विक्खंभेणं पण्णत्ते एगमेगस्स णं रन्नो चाउरंतचकवहिस्स नव महानिहओ पं० सं०-णेसप्पे १ पंहुयए २ पिंगलते ३ सव्वरयण ४ महापउमे ५ । काले य ६ महाकाले ७ माणवग ८ महा ॥४४८॥ निही संसे ९ ॥१॥ सप्पगि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडबाणं खंधाराणं गिहाणं च ॥ २॥ गणियस्स य बीयाणं माणुम्माणुस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडते भणिया ॥३॥ सध्या भाभ दीप अनुक्रम [८१४] ॐॐॐॐॐ JAMERatinalman Anatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~899~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy