SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६६१] दीप अनुक्रम [८०० ] ·56+++++ Education intimational "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) स्थान [९], उद्देशक [-1 मूलं [ ६६१] व्याख्यातमष्टममध्ययनमधुना सङ्ख्या क्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः सङ्ख्याक्रमकृत एवैकः सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्म्मा उक्ताः इहापि त एवेत्येवं सम्बन्धस्यास्यादिसूत्रम्नवहिं ठाणेहिं समणे णिगंधे संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तं० आयरियपढिणीयं उवज्झायपढिणीयं थेरपडिणीयं कुल० गण० संघ० नाण० दंसण० चरित्तपडिणीयं (सू० ६६१) णव बंभचेरा पं० तं सत्यपरिना लोगविजओ जाव उवाणसुयं महापरिण्णा (सू० ६६२ ) नव बंभचेरगुतीतो पं० तं० विवित्साई सयणासणाई सेवित्ता भवति णो इत्थिसंसत्ताइं नो पसुसंसत्ताई नो पंडगसंसत्ताई १ नो इत्थिणं कई कद्देत्ता २ नो इत्थिठाणाई सेवित्ता भवति ३ णो इत्थीणमिंदिताई मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता भवइ ४ णो पणीतरसभोती ५ णो पाणभोयणस्स अतिमत्तं आहारते सता भवति ६ णो पुव्वरतं पुम्वकीलियं समरेता भवति ७ णो सदाणुवाती जो रूवाणुवाती णो सिलोगाणुवाती ८ णो सातसोक्खपढिबद्धे यावि भवति ९ णव गंभचेरमगुत्तीओ पं०सं० णो मुनि दीपरत्नसागरेण संकलित .... अथ नवमं स्थानं आरभ्यते - ॥ अथ नवस्थानकाख्यं नवमाध्ययनम् ॥ www...... ..आगमसूत्र [०३], अंग सूत्र [०३] For Fans at Use Only - ~ 890~ www.joncibrary.org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy