SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६०] श्रीस्थानाचारं करोति, चरतीत्यर्थः, 'पमईति प्रमई:-चन्द्रेण स्पृश्यमानता सलक्षणं योगं च योजयन्त्यात्मनश्चन्द्रेण सार्द्ध कदाचित् स्थाना. सूत्र- न तु तमेव सदैवेति, उक्तं च-"पुणब्बसुरोहिणिचित्ता महजेडणुराह कित्तियविसाहा । चंदस्स उभयजोगो" इति [पुनर्वसू उद्देशः३ रोहिणी चित्रा मघानुराधा ज्येष्ठा कृत्तिका विशाखा एतेषां चंद्रेणोभयथा योगः (दक्षिणोत्तरयोः)] यानि च दक्षि- समुदाताः णोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोतं-"एतानि नक्षत्राण्युभययोगीनि-2 ॥४४३॥ चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते कथञ्चिञ्चन्द्रेण भेदमप्युपयान्ती"ति, एतत्फलं चेदम्-"एतेषामुत्तरगा ग्रहाः सुभि-18 देवाः सूर्यक्षाय चन्द्रमा नितरा"मिति । देवनिवासाधिकारादेवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयं । देवाधिकाराद्देवत्वभाविकर्म- चारा: प्रविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रं, त्रीन्द्रियादिवैचित्र्यहेतुकर्मपुद्गलसूत्राणि च सुगमानि, नवरं मर्दयोगः 'जाती'त्यादि जाती-त्रीन्द्रियजाती कुलकोटीनां योनिप्रमुखाणा-योनिद्वारकाणां याने शतसहस्राणि तानि तथेति ॥ द्वीपद्वारा णि कर्म स्थितिः कुइति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे लुकोटी___ऽष्टस्थानकाख्यमष्टममध्ययनं समाप्तम् ।। श्लोकाः ७२० पुद्गलादि सू०६५६ दीप अनुक्रम [७९९] ॥४४३॥ FDPartonwEPMARUP-Only अत्र अष्टमं स्थानं परिसमाप्तं अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते ~889~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy