________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [१], मूलं [६०]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[५८-६०]
दीप अनुक्रम [५८-६०]
चेवत्ति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिनिसर्जनं सा जीवनसृष्टि कीति, यत्तु काण्डादीनां धनुरादिभिः४॥ सा अजीवनसृष्टिकीति, अथवा गुर्बादी जीव-शिष्यं पुत्रं वा निसृजतो-ददत एका, अजीव पुनरेषणीयभक्तपानादिकं निसृजतो-त्यजतोऽन्येति, पुनरन्यथा द्वे 'आणधणिया चेव'त्ति आज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सेवाज्ञापनिका तज्जः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा 'वयारणिया चेवति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् बैदारिणीत्यादि वाच्यमिति ॥ एते च द्वे अपि द्वेधा-जीवाजीवभेदादिति, तथाहि-जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाssज्ञापनी अजीवानायनी वेति ॥ तथा 'वेयारणिय'त्ति जीवमजीव वा विदारयति-स्फोटयतीति, अथवा जीवमजीव वा
समानभाषेषु विक्रीणति सति द्वैभाषिको विचारयति परिच्छायेइत्ति भणितं होति, अथवा जीवं-पुरुष वितारयति-प्रतारयति वञ्चयतीत्यर्थः, असद्गुणैरेतादृशः तादृशस्त्वमिति, पुरुषादिविप्रतारणबुझौव वाऽजीवं भणत्येतादृशमेतदिति यत्सा 'जीववेयारणिआऽजीववेयारणिया वत्ति । एतत्सर्वमतिदेशेनाह-'जहेव नेसस्थियत्ति, अन्यथा वा द्वे |'अणाभोगवत्तिया चेय'त्ति अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अणवखवत्तिया चेव'त्ति अनवकासा-स्वशरीराद्यनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनवकासाप्रत्ययेति, आद्या द्विधा-'अणाउत्सआइयणया चेवत्ति अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा 'अणाउत्त
१ असमानभागेषु यो विकोणाति द्वैभाषिको वि० २ वाऽयमानभावेषु प्र. ३ व्यवहारे द्वारीभवति ( द्विलालः)
स्था०८
क्रियानाम् वैविध्यं
~88~