________________
आगम
(०३)
प्रत
सूत्रांक
[५८-६०]
दीप
अनुक्रम [५८-६०]
श्रीस्थानाङ्गसूत्रवृत्तिः
Ja Eratur
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
॥ ४२ ॥
ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति । आद्या द्वेधा- 'जीवदिट्टिया चेव त्ति या अश्वादिदर्शनार्थं गच्छतः, तथा 'अजीवदिट्टिया चेवत्ति अजीवानां चित्रकर्मादीनां दर्शनार्थं गच्छतो या सा अजीवदृष्टिकेति, एवं 'पुट्टिया चैवत्ति 'एव'मिति जीवाजीवभेदेन द्विधैव तथाहि - जीवमजीवं वा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपू ष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति । पुनरन्यथा द्वे- 'पाडुचिया चैवत्ति बाह्यं वस्तु प्रतीत्य* आश्रित्य भवा प्रातीत्यिकी तथा 'सामन्तोवणिवाइया चेवत्ति समन्तात् सर्वत उपनिपातो - जनमीलकस्तस्मिन् भवा | सामन्तोपनिपातिकी आद्या द्वेधा- 'जीवपाडुचिया चेव'त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीवपाडुचिया चेव त्ति अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तजो वा बन्धः सा अजीवप्रातीत्यिकीति द्वितीयापि द्विधैवे| त्यतिदिशन्नाह - 'एवं सामन्तोवणिवाइयावित्ति, तथाहि कस्यापि पण्डो रूपवानस्ति तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति, अन्यथा वा द्वे 'साहस्थिया चैव'त्ति स्वहस्तेन निर्वृत्ता स्वाहस्तिकी तथा 'नेसत्थिया चेव'त्ति, निसर्जनं निसृष्टं, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्म्मबन्ध इत्यर्थः, निसर्ग एव वेति, तत्र आद्या द्वेधा- 'जीवसाहत्थिया चेव'त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा 'अजीवसाहत्थिया चेव'त्ति यच्च स्वहस्तगृहीतेनैवा जीवेन खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीर्ति, अथवा | स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति । द्वितीयाऽपि जीवाजीव भेदैवेत्यतिदिशन्नाह - ' एवं नेसत्थिया
क्रियानाम् द्वैविध्यं
For Parata Lise Only
मूलं [६० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~87~
२ स्थानकाध्ययने
क्रियाणां द्वैविध्यं
॥ ४२ ॥
SPrary or