SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८-६० ] दीप अनुक्रम [५८-६०] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [२], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] क्रियानाम् द्वैविध्यं कीति, एवं 'पारिग्गहिया चेव'त्ति आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः । पुनरन्यथा द्वे 'मायावत्तिया चेव'त्ति माया- शाठ्यं प्रत्ययो - निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, 'मिच्छादंसणवत्तिया चेव त्ति मिथ्यादर्शनं मिथ्यात्वं प्रत्ययो यस्याः सा तथेति, आया द्वेषा- 'आयभाववंकणया वेव त्ति आत्मभावस्याप्रशस्तस्य वनता-वक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविव| क्षायां भावप्रत्ययो न विरुद्धः सा च किया व्यापारत्वात्, तथा 'परभाववंकणया चेव'त्ति परभावस्य वङ्कनता - वञ्चनता या कूटलेखकरणादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयं - "तं तं भावमायरइ जेण परो वंचिजह कूडलेहकरणाईहिं”ति, द्वितीयाऽपि द्वेधा- 'ऊणा इरितमिच्छादंसणवत्तिया चेव ेति ऊनं स्वप्रमाणाद्धीनमतिरिक्तं| ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनं तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति, तथाहि कोऽपि मिध्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गष्टपर्वमात्रं [यवमात्रं ] श्यामाकतन्दुलमात्रं वेति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा 'तव्वइरित्तमिच्छादंसणवत्तिया चेव त्ति तस्माद् ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनं - नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति । पुनरन्यथा द्वे- 'दिट्टिया चेव ेति दृष्टेर्जाता दृष्टिजा अथवा दृष्टं दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिकादर्शनार्थं या गतिक्रिया, दर्शनाद् वा यत्कमोंदेति सा दृष्टिजा दृष्टिका वा, तथा 'पुट्टिया चेव'ति पृष्टिः पृच्छा ततो जाता पृष्टिजा-प्रश्नजनितो व्यापारः, अथवा पृष्टं प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा स्पृष्टिः स्पर्शनं For Parts Only मूलं [६० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 86~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy