SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८-६०] दीप अनुक्रम [५८-६०] श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ४१ ॥ Education “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [२], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] क्रियानाम् द्वैविध्यं धिकरणिकीति । पुनरन्यथा द्वे- 'पाउसिया चेव'त्ति प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, तथा 'पारियावणिया चैव चि परितापनं ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी, आद्या द्विधा- 'जीवपाउसिया चैवत्ति जीवे प्रद्वेषाज्जीवप्राद्वेषिकी, तथा 'अजीवपाउसिया चेव'त्ति अजीवे-पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्रा द्वेषिकीति, द्वितीयाऽपि द्विविधा 'सहत्थपारियावणिया चेव त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारितापनिकी तथा 'परहत्थपारियावणिया चैवत्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति । अन्यथा द्वे 'पाणाइवायकिरिया चेव'त्ति प्रतीता, तथा 'अपचक्खाणकिरिया चेव'त्ति अप्रत्याख्यानम् - अविरतिस्तन्निमित्तः कर्मबन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति । आद्या द्वेधा -- 'सहस्थपाणाइवायकिरिया चेब'त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परमाणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्थपाणाइवायकिरिया चैवत्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति । द्वितीयापि द्विधा, 'जीव अपचक्खाणकिरिया चैव त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिर्व्यापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीव अपचक्खाणकिरिया चैव ति यदजीवेषु मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति । पुनरन्यथा द्वे 'आरंभिया चेव'त्ति आरम्भणमारम्भः तत्र भवा आरम्भिकी, तथा 'परिग्गहिया चेव'त्ति 'जीवआ' परिग्रहे भवा पारिग्रहिकी ॥ आद्या द्वेधा 'जीवआरम्भिया चैवत्ति, यजीवानारभमाणस्य-उपमृद्गतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारं| भिया चेवति यश्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भि For Park Use Only मूलं [६० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 85~ २ स्थान काध्ययने क्रियाणां द्वैविध्यं ॥ ४१ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy