SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६५१] (०३) प्रत सूत्रांक [६५१] तथाभूतेन कथं नु?-केन प्रकारेण साधम्मिका:-साधवोऽल्पशब्दाः-विगतराटीमहाध्यनयः अल्पझंझा-विगततथाविध|विप्रकीर्णवचनाः अल्पतुमन्तुमा:-विगतकोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्युस्थातव्यं भवतीति । अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिबद्धाष्टकमाह-'महामुक्के'त्यादि कण्ठ्यं, अनन्तरोक्तविमानवासिदेवैरपि वस्तुविचारे न जीयन्ते केचिद्वादिन इति तदष्टकमाह-'अरहओं इत्यादि, सुगम । एतेषां च नेमिनाथस्य विनेयानां मध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणा) केवलिसमुद्घातं कृतवानिति समुद्घातमाह भट्ठसमतिए केवलिसमुग्पाते पं० सं०-पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समते मंधान करेति घउत्थे समते लोग पूरेति पंचमे समए लोगं पडिसाहरति छढे समए मंथं पढिसादरति सत्तमे समए कबाद पडिसाह रति अट्ठमे समए दंडं पडिसाहरति (सू० ६५२) _ 'अडे'त्यादि, तत्र समुद्घातं प्रारभमाणः प्रथममेवावजीकरणमभ्येति, अन्तमौर्तिकं उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्चमधश्चायतमुभयतोऽपि लोकास्तगामिनं जीवप्रदेशसवात दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीये तु तमेव दण्ड पूर्वापरदिग्द्वयप्रसारणात् पावतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीये तदेव दक्षिणोत्तरदिग्दर्य प्रसारणान्मन्धानं करोति लोकान्तप्रापिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशा दीप अनुक्रम [७८८] JanEaal N arayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~886~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy