________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६५०]
(०३)
श्रीस्थाना
असत्र
यत्तिः
॥४४१॥
प्रत सूत्रांक [६५०
*443%A5%
(सू० ६५०) अरहतो णं अरिहनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताण: उकोसिया ।
स्थाना. वाविसंपया हुत्था (सू० ६५१)
उद्देशा३ "अट्टही त्यादि, कण्ठ्यं, नवरं अष्टासु स्थानेषु-वस्तुषु सम्बग्घटितव्यं-अप्राप्तेषु योगः कार्यः यतितव्य-प्राप्तेषु तदवियो-18 यतनीयगार्थ यतः कार्यः पराक्रमितव्यं-शक्तिक्षयेऽपि तत्सालने पराक्रमः-उत्साहातिरेको विधेय इति, किंबहुना?-एवं एतस्मिन्- | स्थानक| अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीय-न प्रमादः कार्यों भवति, अश्रुतानाम्-अनाकर्णितानां धर्माणां-श्रुतमे- ल्पवादिनः | दानां सम्यक् श्रवणतायां श्रवणताय वाऽभ्युत्थातव्यं-अभ्युपगन्तव्यं भवति १,एवं श्रुतानां-श्रोत्रेन्द्रियविषयीकृतानाम- सू०६४९वग्रहणतायै-मनोविषयीकरणाय उपधारणताये--अविच्युतिस्मृतिवासनाविषयीकरणायेत्यर्थः २, 'विकिंचणयाए'त्ति विवेचना निर्जरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः-विशोधना अकलङ्कत्वं तस्यै इति ३, असहीतस्य-अनाश्रितस्य परिजनस्य-शिष्यवर्गस्येति ४, 'सेहति विभक्तिपरिणामाच्छैक्षस्य-अभिनवप्रवजितस्य 'आयारगोयरति आचार-सा-16 |धुसमाचारस्तस्य गोचरो-विषयो व्रतषट्रादिराचारगोचरः अथवा आचारश्च-ज्ञानादिविषयः पञ्चधा गोचरच-भिक्षाचर्ये-| त्याचारगोचरं, इह विभक्तिपरिणामादाचारगोचरस्य ग्रहणतायां-शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः ६, 'अगिलाए'त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्त्यं प्रतीति शेषः ७, 'अधिगरणंसित्ति विरोधे, तत्र साधर्मिकेषु निश्रितंरागः उपाश्रितं-द्वेषः अथवा निश्रित-आहारादिलिप्सा उपाश्रित-शिष्यकुलाद्यपेक्षा तद्वर्जितो यः सोऽनिधितोपाश्रितः।।
४४१॥ न पक्ष शाखबाधितं गृहातीत्यपक्षनाही, अत एवं मध्यस्थभावं भूता-प्राप्तो यः स तथा, स भवेदिति शेषः, तेन च
दीप
अनुक्रम [७८७]
*RACK
IBERatinintamational
w
wjainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
~885~