________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [८], उद्देशक [-], मूलं [६४५-६४८]
(०३)
प्रत सूत्रांक [६४५-६४८]
॥ सम्परायाः-सञ्जवलनक्रोधादयो यस्मिन् स तथा, वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद् द्विविधा, पुनः प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्दा, सामस्त्येन चाष्टधेति । संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रय कण्ठ्यं, नवरमष्टयोजनिक क्षेत्रमायामधिष्कम्माभ्यामिति गम्यते । ईपलाग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया इस्वत्वात् तस्याः १ एवं प्राग्भारस्य इस्वत्वादीषयाग्भारेति वा २ अत एव तनुरिति वा तन्वीत्यर्थः ३ अतितनुत्वात्तनुतनुरिति वा ४ सिद्ध्यन्ति तस्यामिति सिद्धिरिति वा ५ सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६ मुच्यन्ते सकलकर्मभिस्तस्यामिति मुक्तिरिति वा ७ मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । सिद्धिश्च शुभानुष्ठानेश्वप्रमादितया भवतीति तानि तद्विषयत आह
अट्ठहिं ठाणेहिं समं संघडितम्ब जतितव्वं परवामितव्वं अस्सि च णं अट्रे णो पमातेतव्यं भवति-असुयाणं धम्माणं सम्म सुणणताते अभुतण्वं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अग्भुटेतव्वं भवति २ पावाणं कम्माणं संजमेणमकरणताते अब्भुद्रयव्वं भवति ३ पोराणाण कम्माणं तवसा बिगिचणताते विसोहणताते अम्भुढेतवं भवइ ४ असंगिहीतपरितणस्स संगिहणताते अन्भुट्टेयवं भवति ५ सेहं आयारगोयरगहणताते अन् द्वेयध्वं भवति ६ गिलाणस्स अगिलाते वेयावश्वकरणताए अन्मुडेयवं भवति ७ साहम्मिताणमधिकरणंसि उप्पण्णंसि तत्व अनिस्सिसोपस्सितो अपक्खग्गाही मज्झत्थभावभूते कह णु साहम्मिता अप्पसदा अप्पझंझा अप्पतुमंतुमा उवसामणताते अम्भुहेयव्यं भवति १० (सू०६४९) महामुकसहस्सारेसुणं कप्पेसु विमाणा अट्ठ जीयणसताई सह उचनेणं पन्नता
Short
दीप अनुक्रम [७८२-७८५]
JABERatinima
andiorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~884~