SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [८], उद्देशक [-], मूलं [६४५-६४८] (०३) श्रीस्थाना वृत्तिः ।।४४०॥ प्रत सूत्रांक [६४५-६४८] खेते मह जोयणाई माहलेणं पण्णास २ ईसिपम्भारात णं पुढवीते अट्ठ नामधेजा पं० त०-ईसिति वा ईसिपब्भाराति स्थाना वा तणूति वा तणुतणूद वा सिद्धीति वा सिद्धालतेति वा मुचीति वा मुत्तालतेति वा ३ (सू०६४८) R|उद्देशः३ 'अहमिए'त्यादि, अष्टावष्टमानि दिनानि यस्यां सा तथा, या ह्यष्टाभिर्दिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि, प्रतिमासभवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च एवं द्वितीये द्वे एवम बंजीवसंटमेऽष्टौ, ततो द्वे शते अष्टाशीत्यधिक भिक्षाणां सर्वाग्रतो भवत इति, 'अहासुत्सा' 'अहाकप्पा अहामग्गा अहातचा यमपृथ्व्यः सम्मं कारण फासिया पांलिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणात दृश्यं 'अणुपालिय'त्ति आत्म- सू०६४५. संयमानुकूलतया पालिता इति । तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजी- ६४८ वांश्च प्रतिपादयन् 'अट्टविहे'त्यादि सूत्रत्रयमाह, कण्ठवं चेदम् , नवरं प्रथमसमयनैरयिका नरकायुप्रथमसमयोदये इतरे वितरस्मिन् एवं सर्वेऽपि १, अनन्तरं ज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीतिसम्बन्धात् संयमसूत्र, तत्र 'संयमे त्ति |चारित्रं, स चेह सापद् द्विधा-सरागवीतरागभेदात् , तत्र सरागो द्विधा-सूक्ष्मवादरकषायभेदात्, पुनस्तौ प्रथमाप्रथमसमयमेदाद् द्विधा, एवं चतुर्दा सरागसंयम इति, तत्र प्रथमः समयः प्राप्तौ यस्य स तथा, सूक्ष्म:-किट्टीकृतः सम्परायः -कषायः सञ्जवलनलोभलक्षणो घेद्यमानो यस्मिन् स तथा, सह रागेण-अभिष्वङ्गालक्षणेन यः स सरागः स एव संयमः । सरागस्य षा साधो संयमो यः स तथा पश्चात्कर्मधारय इत्येका, द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अर्थ च ४४०॥ द्विषिधोऽपि श्रेणियापेक्षया पुनविध्यं लभमानोऽपि न विवक्षित इति चतुर्दा नोकर, तथा बादरा-अकिहीकताः। दीप अनुक्रम [७८२-७८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते ~883~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy