SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [८], उद्देशक [-], मूलं [६३६-६४४] + गाथा: (०३) प्रत सूत्रांक [६३५-६४४] गत्ति अष्टसु तिर्यश्चोऽप्युत्पद्यन्ते इति भूतभवापेक्षया तिर्यग्भिमिश्रास्तिर्यनिश्रास्ते मनुष्या उपपन्ना-देवतया जाता येषु दते तिर्यडिमश्रोपपन्नका इति, परियायते-गम्यते यैस्तानि परियानानि तान्येव परियानिकानि परियानं वा-गमनं प्रयो जनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति । देवत्वं च तपश्चरणादिति तद्विशेषमाह अहमियाणं भिक्खुपडिमाणं चरसट्ठीते राईदिएहिं दोहि य अट्ठासीतेहिं मिक्खासतेहिं अहासुत्ता जाप अणुपालितावि भवति (सू०६४५) अद्वविधा संसारसमावनगा जीवा पं० २०-पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अवविधा सम्बजीवा पं० २०-नेरतिता तिरिक्खजोणिता तिरिक्सजोणिणीओ मणुस्सा मणुस्सीको देवा देवीओ सिद्धा २ अथवा अढविधा सव्वजीवा पं० --आभिणिबोहितनाणी जाव केवलनाणी मतिमन्नाणी सुतअण्णाणी विभंगणाणी ३ (सू०६४६) अट्ठविधे संजमे पं० सं०-पढमसमयमुहुमसंपरागसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपहमसमयबादरसंयमे पढमसमयउवसंतकसायवीतरायसंजमे अपढमसमयमवसंतकसाथवीतरागसंजमे पढ़मसमयखीणकसायवीतरागसंजमे अपढमसमयखीण. (सू०६४७) अट्ठ पुढबीओ पं० सं०-रवणप्पभा जाब अहे सत्तमा ईसिपन्भारा १ ईसीपम्भाराते णं पुढवीते बहुमज्मदेसभागे अगुजोयगिए दीप अनुक्रम [७४६-७८१] १ दशमे स्थानके वक्ष्यन्ति यद् भाभियोगिका बिमानीभवन्तीति ।। स्था०७४|| landiprary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~882~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy