SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६३५ -६४४] दीप अनुक्रम [७४६ -७८१] श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ ४३९ ॥ “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ६३६ - ६४४] + गाथा: उद्देशक [-], स्थान [८], दिक्षु द्वौ द्वौ हिमवत्कूटसमाः अत्र प्रथमः पद्मोत्तरः पौरस्त्ये शीताया उत्तरकूले ॥ ४ ॥ ततश्च नीलवान् सुहस्ती तथा जनगिरिः कुमुदः तथा पलाशावतंसकः अष्टमो रोचनगिरिश्च ॥५॥ ] जगती वैदिकाधारभूता पाठी । 'सिद्ध' गाहा, सिद्धायतनोपलक्षितं कूटं सिद्धकूटं तच्च प्राच्यां ततः क्रमेणापरतः शेषाणि, महाहिमवत्कूटं तद्गिरिनायक देवभवनाधिष्ठितं, हैमवतकूटं हैमवद्वर्षनायक देवावासभूतं, रोहित कूटं रोहिताख्यनदीदेवता सत्कं हीकूटं महापद्माख्यतत्दनिवासि हीनामक देवता सत्कं हरिकान्ताकूटं तन्नामनदीदेवतासत्कं हरिवर्षकूटं हरिवर्षनायकदेवसत्कं वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तगाथा 'सिद्धे रूप्पी'त्यादि, कण्ठ्यम्, 'जंबूदीवे'त्यादि, क्षेत्राधिकारात् रुचकाश्रितं सूत्राष्टकं, कण्ठ्यं, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि रुचकवरे रुचकद्वीपवर्त्तिनि प्रावर्णितस्वरूपे चक्रवालाकारे अष्टौ कूटानि, तत्र 'रिट्टे'त्यादि गाथा स्पष्टा तेषु च नन्दोत्तराद्याः दिक्कुमार्यो वसन्ति भगवतोऽर्हतो या जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासते, एवं दाक्षिणात्या भृङ्गारहस्ता गायन्ति, एवं प्रतीच्याः ताल- 5 हस्तिकूटवृन्तहस्ताः, एवमौदीच्याश्चामरहस्ताः, देवाधिकारादेव 'अट्ठ अहे' इत्यादिपञ्चसूत्री कण्ठ्या, नवरं 'अहेलोगवरथब्बाओ'त्ति, “सोमणसगंधमायणविज्जुप्पभमालवंतवासीओ । अट्ठ दिसिदेवयाओ वत्थन्याओ अहे लोए ॥ १ ॥” इति, [[ सौमनसगन्धमादन विद्युत्प्रभ माल्यवद्वासिन्यः अष्टौ दिग्देव्यः अधोलोकवास्तव्याः ॥ १ ॥ ] भोगंकराद्या अष्टौ ने ६४४ या अर्हतो जन्मभवन संवर्त्तकपवनादि विदधतीति ऊर्ध्वलोकवास्तव्याः तथा च - "नंदणवणकूडेसुं पयाओ उठोयवस्थब्वाज"त्ति, [ नन्दनवन कूटेषु एता उर्ध्वलोकवास्तव्याः ॥ ] याः अववईलकादि कुर्वन्तीति । 'तिरियमिस्सोववन्न कल्पादि सू० ६३५ ॥ ४३९ ॥ Forsy ८ स्थाना० उद्देशः ३ जम्बू गुहा वक्षारनग री अर्हदादिदीर्घव ~881~ ताढयचूलिकादि मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy