SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६५२ ] दीप अनुक्रम [७८९] श्रीस्थानानामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति, ततश्च सकलो लोकः पूरितो भवतीर्ति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचर्यति, षष्ठे मन्थानमुपसंहरति, घनतरसंकोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात्, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, तत्र च "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमपष्ठद्वितीयेषु ॥ १ ॥ कार्मणशरीरयोगी चतुर्थ के पश्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमाद् ॥ २ ॥” इति वामन सोस्स्वप्रयोकैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समयाः यस्मिन् सोऽष्टसमयः स एवाष्टसामयिकः केवलिनः समुद्धातोः केवलिसमुद्घातो न शेष इति । अनन्तरं केवलिनां समुद्घातवक्तव्यतोक्ता, अथाकेवलिनां गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातिवाणं गतिकल्लाणाणं जाब आगमेसिभद्दाणं उकोसिता अणुत्तवातितसंपया हुत्या १ (सू० ६५३ ) अट्ठविधा वाणमंतरा देवा पं० [सं० पिसाया भूता जक्ला रक्खसा किन्नरा किंपुरिसा महोरगा गंधब्बा २ एतेसि णं अट्ठण्हं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पं० तं० कलंबो अ पिसायाणं, वडो जक्खाण चेतितं । तुलसी भूयाणं भवे, रक्खसाणं च कंडओ ॥ १ ॥ असोओ किन्नराणं च, किंपुरिसाण व संपतो । नागरुक्खो भुवंगाणं, गंधब्बाण य तेंदुओ || २ || ३ ( सू० ६५४ ) इमीसे रयणप्पभाते पुढवीते बहुसमरमणिजामी भूमिभागाओ अट्ठजोयणसते उड़बाहाते सूरविमाणे चारं चरति ४ ( सू० ६५५) अट्ठ नखत्ता चंदेणं सद्धि पमदं जोर्ग ज्ञसूत्रवृतिः ॥ ४४२ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [८], उद्देशक [-1, मूलं [६५२ ] Education intemational For Fans at Use Only ४ ४ ~887~ ८ स्थाना० उद्देशः ३ समुद्धाताः अनुत्तराः | देवाः सूर्य चाराः प्रमर्दयोगः द्वीपद्वाराणि कर्म स्थितिः कु-लुकोटी पुद्गलादि सू० ६५२६५५ ॥ ४४२ ॥ www.ncbrary.org [०३], अंग सूत्र - [ ०३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy