SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६३६-६४४] + गाथा: (०३) %A5 प्रत सूत्रांक [६३५-६४४] % सामलिदुमस्स । एसेव गमो नवरं पेढं कूडा य रययमया ॥१॥" इति [ देवकुरुपश्चिमा गरुडावासस्य शाल्मलिद्धहमस्य एष एव गमो नवरं पीठं कूटाश्च रजतमयाः॥१॥] अत एव एवं चेवे'त्युक्तं, गुहासूत्रे व्यके । जम्ब्वादीनि च | वस्तूनि जम्बूद्वीपे भवन्तीति जम्बूद्वीपाधिकारात्तगतवस्तुप्ररूपणाय क्षेत्रसाधम्या धातकीखण्डपुष्कराद्धंगतवस्तुमरू|पणाय च जम्बू इत्यादिक सूत्रप्रपश्चमाह-सूत्रसिद्धश्चार्य, नवरं सूत्राणामयं विभागो-वे आये वक्षस्काराणां २ चत्वारि च प्रत्येक विजयनगरीतीर्थकारादिदीर्घवैतान्या दीना १८ मे चूलिकायाः १९, एवं धातकीपंडादौ धातक्यादिसूत्रपू*ण्येतान्येव द्विद्धिर्भवन्तीति, तथा मालवच्छेलं मेरोः पूर्वोत्तरविदिग्व्यवस्थित लक्षणीकृत्य प्रदक्षिणया वक्षारा विजभयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्तिनो विजयन्ते येषु यान् वा ते चक्रवर्तिविजया:-क्षेत्रविभागा इति, 'जाब पु क्खलावईत्ति भणनात् 'मंगलायत्ते पुक्खले'त्ति द्रष्टव्यं, 'जाव मंगलावईत्तिकरणात् 'महावच्छे बच्छावई रम्मे रम्मए रमणिजे' इति दृश्यं, 'जाव सलिलावईत्तिकरणात् 'सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्य, 'जाव गंपिलावईत्तिकरणात् 'महावप्पे वप्पाबई वग्गू सुवग्गू गंधिले'त्ति दृश्यं 'खेमपुरा चेव जाव'त्तिकरणात् 'अरिहा रिद्वावई खम्गी मंजूसा उसहपुरी'ति दृश्य, 'सुसीमा कुण्डला चेव जाव'त्तिकरणात् 'अपराजिया पहकरा अंकावई पम्हावई सुभा' इति दृश्य, 'आसपुरा जाव'त्तिकरणात् 'सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति दृश्य, वैजयन्ती जावत्तिकरणात् 'जयन्ती अवराजिया चक्कपुरा खग्गपुरा अवज्झत्ति दृश्य, एताश्च क्षेमादिराजधान्यः कच्छादिविजदयानां शीतादिनदीसमासनखण्डनयमध्यमखण्डे भवंति नवयोजनविस्तारा द्वादशयोजनायामाः। मासु च तीर्थकरा % दीप अनुक्रम [७४६-७८१] 545%A5%* ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~878~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy