________________
आगम
(०३)
प्रत
सूत्रांक
[६३५
-६४४]
दीप
अनुक्रम
[७४६
-७८१]
श्रीस्थानाससूत्र
वृत्तिः
॥ ४३८ ॥
“स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [-],
मूलं [ ६३६ - ६४४] + गाथा:
स्थान [८],
दयो भवन्तीति 'अट्ट अरहंत'त्ति उत्कृष्टतोऽष्टावर्हन्तो भवन्तीति, प्रत्येकं विजयेषु भावात् एवं चक्रवर्त्यादयोऽपि, एवं च चतुर्ष्वपि महानदीकूलेषु द्वात्रिंशत्तीर्थकरा भवन्तीति, चक्रवर्त्तिनस्तु यद्यपि शीताशीतोदानयोरेकैकस्मिन् कूले अष्टाषष्टावुपद्यन्त इत्युच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपि वासुदेव चतुष्टयाविरहितत्वान्महाविदेहस्य, यत्र च वासुदेवस्तत्र चक्रवर्त्ती न भवतीति तस्मादुत्कृष्टतोऽप्यष्टाविंशतिरेव चक्रवर्त्तिनो भवन्ति, एवं जघन्यतोऽपि चक्रवर्त्तिचतुष्टयसम्भवाद्वासुदेवा अप्यष्टाविंशतिरेव यासुदेवसहचरत्वाद्बलदेवा अध्येवमिति । 'दीवेय'ति दीर्घग्रहणं वर्त्तलवैताढ्य व्यवच्छेदार्थ, गुहाष्टकयोर्यथाक्रमं देवाष्टके इति, गङ्गाकुण्डानि नीलवद्वर्षधरपर्वतदक्षिणनितम्बस्थितानि पष्टियोजनायामविष्कम्भाणि मध्यवसिंगङ्गा देवी सभवन द्वीपानि त्रिदिसतोरणद्वाराणि येभ्यः प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्गावच्छीतामनुप्रविशन्तीति, एवं सिन्धुकुण्डान्यपि । 'अट्ठ उसमफूड'ति अष्टौ ऋषभकूटपर्वता अष्टास्वपि विजयेषु तद्भावात् ते च वर्षधरपतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्त्तिनः सर्वविजय भरतैरवतेषु भवन्ति, तत्प्रमाणं चेदम्- “सम्वेवि उसभकूडा उब्विद्धा अट्ठ जोयणा होंति । वारस अट्ट य चउरो मूले मज्नुवरि विच्छिन्ना ॥ १ ॥ [सर्वेऽपि ऋषभकूटा अष्टयोज नान्युद्विद्धाः भवन्ति । मूले मध्ये उपरि च द्वादशाष्टौ चत्वारि विस्तीर्णाः ॥ १ ॥ ] इति, देवास्तनिवासिन एवेति, नवरं 'एत्थ रत्तारतावईओ तासिं चैव कुंड'ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवेताच्या इत्यादि सर्वं समानं केवलं गंगासिन्धुस्थाने रक्तारक्तवत्यौ वाध्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि याच्यानीति, तथाहि-- 'अट्ठ रत्ताकुण्डा प
Forest Use Only
८ स्थाना० उद्देशः ३
~879~
जम्बूगुहावक्षारनग
री अईदा - दिदीर्घवै
ताढ्यचूलिकादि
हस्तिकूट
कल्पादि
सू० ६३५६४४
॥ ४३८ ॥
www.lancebrayyorg
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [ ०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते