SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६३५ -६४४] दीप अनुक्रम [७४६ -७८१] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ६३६- ६४४] + गाथा: उद्देशक [-], स्थान [८], ॥ ४३७ ॥ श्रीस्थाना- | तत्थऽणाढियसुरस्स | तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥ १॥ ते पासाया कोसंसमूसिया कोसमद्धविच्छिन्ना । ङ्गसूत्र- ४ विडिमोषरि जिणभवणं कोसद्धं होइ विच्छिन्नं ॥ २ ॥ देसूणकोसमुचं जंबू अट्ठस्सएण जंबूर्ण । परिवारिया विराय वृत्तिः तत्तो अप्पमाणाहिं ॥ ३ ॥ [भवनं क्रोशप्रमाणं शयनीयं तत्रानादृतमुरस्य । त्रिषु शाळेषु प्रासादाः तेषु सिंहासनानि रम्याणि ॥ १ ॥ ते प्रासादाः कोशसमुच्छ्रिताः अर्धक्रोशविस्तीर्णाः विडिमोपरि जिनभवनं क्रोशार्द्धविस्तीर्ण भवति ॥ २ ॥ देशोनक्रोशोचं जंबूनामष्टशतेन परिवृता जंबूर्विराजते ततोऽर्धप्रमाणाभिः ॥ ३ ॥ ] तथा त्रिभिर्योजनशतप्रमाणैर्वनैः संपरिक्षिप्ता- "जंबूओ पन्नास दिसि विदिसिं गंतु पढम वणसंडं चउरो दिसासु भवणा विदिसामु य होंति पा | साया ॥ १ ॥ कोसपमाणा भवणा चढवावीपरिगया य पासाया । कोसद्धवित्थरा कोसमूसियाऽणाढियसुरस्स ॥ २ ॥ पंचेव धणुसयाई ओवेहेणं हवंति बाबीओ। कोसद्धवित्थडाओ को सायामाउ सब्वाउ ॥ ३ ॥ इति “पासायाण चरण् भवणाण य अंतरे कूडा ॥” [जंबूतः पंचाशदिक्षु विदिक्षु गत्वा प्रथमवनखंडं चतसृषु दिक्षु चत्वारि भवनानि विदिक्षु प्रासादाच | भवन्ति ॥ १ ॥ कोशप्रमाणानि भवनानि चतुर्वापीपरिगताश्च प्रासादाः क्रोशार्द्ध विस्तराः क्रोशोच्छ्रिताः अनादृतसुरस्य ॥ २ ॥ वाप्यः उद्वेधेन पंचधनुः शतानि भवंति कोशार्धविस्तृताः क्रोशायामा एव सर्वाः ॥ ३ ॥ चतुर्णा प्रासादानां |भवनानां चान्तरे कूटाः ॥ ] तानि चाष्टौ यदाह – “अडुसभकूडतुला सब्बे जंबूणयामया भणिया । तेसुवरिं जिणभवणा कोसपमाणा परमरम्मा ॥ १ ॥” इति [ ऋषभकूटतुल्या अष्टी सर्वे जांबूनदमया भणिताः तेषामुपरि जिनभव| नानि क्रोशप्रमाणानि परमरम्याणि ॥ १ ॥ ] कूटशाल्मली जम्बूतुल्यवक्तव्यता, यदाह - "देवकुरुपच्छिम गरुतावासस्स For Fans Only ८ स्थाना० उद्देशः ३ जम्बूगुहावक्षारनग री अर्हदादिदीर्घवे ~877~ ताठ्यचूलिकादि हस्तिकूटकल्पादि सू० ६३५६४४ ॥ ४३७ ॥ Tantrary org मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy