SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६३५ -६४४] दीप अनुक्रम love -७८१] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ४३५ ।। Educational "स्थान" - अंगसूत्र - ३ (मूलं + वृत्तिः ) उद्देशक (-1. स्थान [८], गुहा णं अट्ठ जोषणाई उद्धं उच्चतेणं एवं चेव ४ (सू० ६३६) जंबूमंदरस्स पव्वयस्स पुरच्छिमेणं सीवाते महानतीते भतोफूले भट्ट वक्खारपब्वया पं० तं० चित्तकूडे पन्हकूडे नलिणकूडे एगसेले तिकूडे बेसमणकूडे अंजणे मायंजणे १ । जंबूमंदरपचछिमेणं सीतोताते महानतीते उभतोफूले अट्ठ वक्खारपव्यता पं० तं० अंकावती पन्हावती आसीविसे सुहावहे चंदपन्वते सूरपन्वते नागपब्बते देवपव्वते २ । जंबूमंदरपुरच्छि मेणं सीताते महानतीते उत्तरेणं अट्ठ चक्षवट्टिविजया पं० [सं० कच्छे सुकच्छे महाकच्छे कच्छगावती आवते जाव पुक्खलावती ३ जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणमट्ठ चकवट्टिविजया पं० तं०-बच्छे सुवच्छे जाव मंगलावती ४, जंबूमंदरपचच्छिमेण सीतोतामहानदीते दाहिणेणं अट्ठ चकवट्टिविजया पं० तं० पम्हे जाव सलिलावती ५, जंबूमंदरपञ्चत्थिमेणं सीतोताप महानदीए उत्तरेण भट्ट चकवट्टिविजया पं० वं०प्पे सुवप्पे जाव गंधिठावती ६ जंबूमंदरपुरच्छिमेणं सीताते मद्दानतीते उत्तरेणम रायद्दाणीतो पं० [सं० खेमा खेमपुरी चैव जाव पुंडरीगिणी ७, जंबूमंदरपुर० सीताए महाणईए दाहिणेणं अट्ठ रायहाणीतो पं० [सं० सुसीमा कुंडला चेव जाव रयणसंचया ८, जंबूमंदरपञ्चच्छिमेणं सीभोदाते महादी दाहिणं अट्ठ राहाणीमो पं० [सं० आसपुरा जाव बीतसोगा ९, जंबूमंदरपच० सीतोताते महानतीते उत्तरेणमट्ठ रायहाणीओ पं० [सं० - विजया बेजयंती जाव अच्क्षा १० (सू० ६३७) जंबूनंदरपुर० सीताते महानदीए उत्त रेण उकोसपर अट्ट अरहंता अट्ठ चावट्टी अट्ट बलदेवा अट्ठ वासुदेवा उप्पलिंसु वा उप्पजंति वा उप्पजिस्संति वा ११, जंबूमंदरपुरच्छि० सीताए दाहिणेणं एकोसपए एवं चेद १२ जंबूमंदरपचस्थि० सीओयाते महाणदीए दाहिणेणं को मूलं [६३६-६४४] + गाथा: --------... For Fans Only ~ 873 ~ ८ स्थाना० उद्देशः ३ जम्बूगुहा वक्षारनग री अईदा - दिदीर्घव ताद्व्यचूलिकादिहस्तिकूट कल्पादि सू० ६३५६४४ ॥ ४३५ ॥ मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते www.ancibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy