SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६३४] (०३) प्रत सूत्रांक [६३४] स्थितं प्रज्ञप्तमिति, तन्न तलानि-मध्यखण्डानि अश्रयः-कोव्यः कर्णिकाः-कोणविभागाः अधिकरणिक-सुवर्णकारोपकरणं प्रतीतमेवेति, इदश्च चतुरङ्गलप्रमाणं 'चउरंगुलप्पमाणा सुवन्नवरकागणी नेय'त्ति वचनादिति । अङ्गलप्रमाणनिष्पन्नं योज४ नमानमाह-मागहें'त्यादि, मगधेषु भवं मागधं-मगधदेशव्यवहुसं तस्य योजनस्य-अध्वमानविशेषस्याष्ट धनुःसह खाणि निहारो निर्गमः प्रमाणमितियावत् 'निहत्ते'त्ति क्वचित्पाठः तत्र निधत्तं-निकाचितं निश्चितं प्रमाणमिति गमम्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयं, तथाहि-“परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जया |य जवो अट्ठगुणविवद्धिया कमसो ॥१॥"[परमाणुखसरेणू रथरेणुर्यालख्यानं च लिक्षा यूका च यवोऽष्टगुणविवर्द्धिताः क्रमशः ॥१॥] तत्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊर्ध्वरेवादि(उरलक्ष्मणश्लक्ष्णिका)भेदा अनुयोगद्वाराभिहिता अनेनैव सङ्गहीता दृश्या, तथा पौरस्त्यादिवायुप्रेरितस्त्रस्यति-गच्छतीति बसरेणुः, रथगमनोत्खातो रथरेणुरिति, एवं चाष्टौ यवमध्यान्यंगुलं, चतुर्विंशतिरंगुलानि हस्तः, चत्वारो हस्ता धनुः, द्वे सहने धनुषां गव्यूतं, चत्वारि गव्यूतानि योजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनं स्यादिति प्रतिपादितं, तत्र यस्मिन् देशे पोडशभिर्धनुःशतैर्गच्यूतं स्यात्तत्र पनिः सहस्रश्चतुर्भिः शतधनुषां योजनं भवतीति ॥ योजनप्रमाणमभिधायाष्टयोजनतो जम्ब्वादीनां प्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह जंघू णं सुदंसणा अट्ठ जोयणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं सातिरेगाई अट्ठ जोयणाई सब्वगगेणं पं०१, कूडसामली णं मह जोषणाई एवं चेव २ (सू०६३५) तिमिसगुहा णमट्ठ जोयणाई उद्धं पचत्तेणं ३ खंडप्पवा दीप अनुक्रम [७४६] andiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~872~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy