SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६३४] दीप अनुक्रम [७४६] 食 वृत्तिः ॥ ४३४ ॥ "स्थान" स्थान [८], - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [ ६३४ ] स्थाना० उद्देशः ३ गतिगंगादिलीपा 'अह गईओ' इत्यादि, सुगमं, नवरं 'गुरुगइ'ति भावप्रधानत्वान्निर्देशस्य गौरवेण - ऊर्ध्वाधस्तिर्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गतिः सा गुरुगतिरिति, या तु परप्रेरणात् सा प्रणोदनगतिर्वाणादीनामिव, या तु द्रव्यान्त| राक्रान्तस्य सा प्राग्भारगतिर्यथा नावादेरधोगतिरिति । अनन्तरं गतिरुतेति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाह - 'गंगे' त्यादि कण्ठ्यं, नवरं गङ्गाया भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्डमध्यवर्त्तिनः । द्वीपाधिकारादन्तरद्वीपसूत्रं तत एव द्वीपवतः कालोदसमुद्रस्य प्रमाणसूत्रं तदनन्तरभाविनः पुष्करा- ७न्तरद्वीपभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि नवरमुल्कामुखमेघमुख विद्युन्मुखविद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्दः सम्बध्यते, ततश्चल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दष्टयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठोऽन्तरद्वीपः अष्टावष्टौ योजनशतानि आयामविष्कम्भेन प्रज्ञप्तः । पुष्करार्द्धे च चक्रिणो भवन्तीति तत्सत्करलविशेषस्याष्टस्थानकेऽवतारं कुर्वनाह - 'एगमेगे' इत्यादि, एकैकस्य राज्ञअतुरन्तचक्रवर्त्तिन इत्यत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दविषयज्ञापनार्थ राजग्रहणं षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थे चतुरन्तचक्रवर्त्तिग्रहणमिति, अष्टसौवर्णिकं काकणिरलं, सुवर्णमानं तु चत्वारि मधुरतॄणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्षपा एक धान्यमापकफलं द्वे धान्यमापफले एका गुञ्जा पश्च गुञ्जाः एकः कर्ममापकः षोडश कर्म्ममापकाः एकः सुवर्णः, एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्त्तिनां तुल्यमेव काकणिरत्नमिति, पतलं द्वादशास्त्रि अष्टकर्णिकं अधिकरणीसं For Free On कालोद पुष्करार्धकाकणीयोजनानि सू० ६२८६३४ ~871~ ॥ ४३४ ॥ incibrary.org मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy