SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६२७] दीप अनुक्रम [७३९] स्था० ७३ “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [८], उद्देशक [-1, मूलं [६२७] मनोवृत्तिरभवत्, ततो जगद्गुरुरगादीत् मा दैन्यं त्रज यतस्ततस्त्वमुदृत्याऽऽगामिन्यामुत्सर्पिण्यां भारते वर्षेऽममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि च चकार ततो जनार्द्दनो नगरीं गत्वा घोषणां कारयाशकार यदुतार्हता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रव्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः-वयं युष्माभिरनुज्ञाताः प्रत्रजामः, ततस्ता महान्तं निष्क्रमणमहिमानं कृत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान्, भगवांस्तु ताः प्रत्राजितवान्, ताश्च विंशतिवर्षाणि प्रत्रज्या पर्याय परिपाल्य मासिक्या संलेखनया चरमोच्छ्रासनिःश्वासाभ्यां सिद्धा इति । एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पूर्वस्य स्वरूपमाह - ' वीरियपुच्चे'त्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि - मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचारा प्रवदिति ॥ वस्तुवीर्यादेव गतयोऽपि भवन्तीति ता दर्शयन्नाह - अट्ट गतितो पं० [सं० णिरतगती तिरियगई जान सिद्धिगती गुरुगती पणो णगती पभारगती (सू० ६२८) गंगासिंधुरतारतवतिदेवीणं दीवा अट्ठ २ जोयणाई आयामविक्रमेणं पं० ( सू० ६२९) उका मुहमेहमुहविज्जुमुह विज्जुदंतदीवाणं दीवा अट्ठ २ जोयणसयाई आयामविक्खंभेणं पं० (सू० ६३०) कालोते णं समुद्दे अट्ट जोयणसयसहस्साई चक्कवालविक्संभेणं पन्नत्ते (सू० ६३१) अभ्यंतरपुक्खर द्वे णं अट्ठ जोयणसय सहस्साई चक्कवालबिक्संभेणं पं०, एवं बाहि रक्खरद्धेवि (सू० ६३२) एगमेगस्स णं रनो चाउरंतचकवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छन्सले दुबालसंसिते अटुकणिते अधिकरणिसंठिते पं० (सू० ६३३) मागधस्स णं जोयणस्स अट्ठ धणुसहस्साई निघते पं० ( सू० ६३४ ) For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~870~ www.jancibrary.org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy