SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६१०] गाथा १-५ दीप अनुक्रम [७२१] श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ४२७ ॥ “स्थान” - अंगसूत्र -३ (मूलं + वृत्तिः) उद्देशक [-1, मूलं [६१०] + गाथा १-५ स्थान [८], वा (सू० ६१० ) अट्ठविधे आउवेदे पं० तं० कुमारमिथे कायतिगिच्छा सालाती सहहत्ता जंगोली भूववेजा खार रसावणे (सू० ६११ ) 'अट्ठ महानिमित्ते'त्यादि, अतीतानागतवर्त्तमानानामतीन्द्रियभावानामधिगमे निमित्तं - हेतुर्यद्वस्तुजातं तनिमित्तं तदभिधायकशास्त्राण्यपि निमित्तानीत्युच्यन्ते तानि च प्रत्येकं सूत्रवृत्तिवार्त्तिकतः क्रमेण सहस्रलक्ष कोटीप्रमाणानीतिकृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारो भौमं भूकम्पादि तदर्थं शास्त्रमपि भौममेवमन्यान्यपि वाच्यानि १, नवरमुदाहरणमिह - 'शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च राजा राज्यं च पीडयते ॥ १ ॥ इत्यादि, उत्पादः सहजरुधिरवृष्ट्यादिः २, स्वप्नो यथा 'मूत्रं वा कुरुते स्वप्ने, पुरीषं वाऽतिलोहितम् । प्रतिबुद्ध्येत् तदा कश्चिलभते सोऽर्थनाशनम् ॥ १ ॥ इति ३, अन्तरिक्षं - आकाशं तत्र भवमान्तरिक्षं गन्धर्व्वनगरादि, यथा 'कपिलं सस्यघाताय, माजिष्टं हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥ १ ॥ गन्धर्वनगरं स्निग्धं, १ | सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयंकरम् ॥ २ ॥ इत्यादि ४, अ-शरीरावयवस्तद्विकार आङ्गं शिरःस्फुरणादि, यथा 'दक्षिणपार्श्वे स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धि| ललाटे स्याद् ॥ १ ॥ इत्यादि ५, स्वर:- शब्दः षड्जादिः, स च निमित्तं यथा - 'सज्ज्ञेण लब्भई विसिं, कथं च न वि. णस्सइ । गावो मित्ता य पुत्ता य, नारीणं चेव वल्लभो ॥ १ ॥ इत्यादि, शकुनरुतं वा यथा – “विविचिविसद्दो पुन्नो, सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्तो चिकुत्ती लाभ हे उत्ति ॥ १ ॥" इत्यादि ६, लक्षणं स्त्रीपुरुषादीनां यथा सू० ६०८ ६११ For False ८ स्थाना० उद्देशः २ निमित्तं विभक्तयः ~ 857 ~ छद्मस्त रज्ञेयाज्ञे यानि आ युर्वेदः ॥ ४२७ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [ ०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy