SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६०७] (०३) प्रत सूत्रांक [६०७] RORS-461 खरविषाणवत् , तदभावान पुण्यपापलक्षणं कर्म, तदभावान्न परलोको नापि मोक्ष इति, यश्चैतचैतन्यं ततधर्म इति, अस्याक्रियावादिता स्फुटैव, न चैतस्य मतं सङ्गच्छते, प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराकर्तुमशक्यत्वात् , सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनादागमविशेषसिद्धत्वाच, भूतधर्मतापि न चैतन्यस्य, [अविकृतपित्ताद्याधारभूतभूता इति भावः]8 विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, एषां चेह वादिनामष्टानामपि दिग्मात्रमुपदर्शितं, विशेषस्त्वन्यतो ज्ञेय ऊह्यो वेति ॥ एते च वादिनः शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याह अविहे महानिमित्त पं० सं०-भोमे उप्पाते सुविणे अंतलिक्खे अंगे सरे लक्खणे वंजणे (सू०६०८) अविधा वयणविभत्ती पं० --निदेसे पढमा होती, वीतिया उवतेसणे । ततिता करणंमि कत्ता, चउत्थी संपदावणे ॥१॥ पंचमी त अवाताणे, छट्ठी सस्सामिवादणे । सत्तमी सन्निहाणत्थे, अट्ठभी आमंतणी भवे ॥२॥ तस्थ पढमा विभत्ती निहेसे सो इमो अहं वत्ति १ । बितीता उण उवतेसे भण कुण व तिमं व तं वत्ति ॥३॥ ततिता करणंमि कया णीतं च कतं च तेण व मते वा ३ । हंदि णमो साहाते हवति चउत्थी पदाणमि ॥ ४ ॥ अवणे गिण्हसु तत्तो इत्तोत्ति व पंचमी अवादाणे । छट्ठी तरस इमस्स व गतस्स वा सामिसंबंधे ॥५।। हवइ पुण सत्तमी तमिमंमि आहारकालभाचे त । आमंतणी भवे अहमी उ जहहे जुषाणची ॥६॥ (सू०६०९) अट्ठ ठाणाई छउमस्थेणं सबभावेणं ण याणति न पासति, २०-धम्मस्थिगात जाब गंधं वात, एताणि चेव उष्पन्ननाणदसणधरे अरहा जिणे केवली जाणइ पास जाव गंध ARRASSABSERS दीप अनुक्रम [७१२] Mandinraryan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~856~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy