SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९७] (०३) प्रत सूत्रांक [५९७] 18|गृहाणि शयनानि-पर्यादीनि आसनानि-सिंहासनादीनि यानानि-रथादीनि वाहनामि च-वेगसरादीमि येषु कुलेषु तानि तथा, कचिद् 'वाहणाइमाईति पाठस्तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि-सङ्कीर्णानि युक्तानीत्यर्थः इति व्याख्येयं, तथा 'बहुधणबहुजायस्वरययाई बहु धनं-गणिमधरिमादि येषु तानि तथा बह जातरूपं च-सुवर्ण रजतं च रूप्यं येषु तानि तथा, पश्चात्कर्मधारयः, 'आओगपओगसंपउत्ताई' आयोगेन-द्विगुणादिलाभेन द्रव्यस्थ प्रयोग:-अद्र धमर्णानां दानं तत्र सम्पयुक्तानि-व्यापृतानि तेन वा संप्रयुक्तानि-संगतानि तानि तथा, 'विच्छवियपउरभत्तपाणाई' विच्छते-त्यक्ते बहुजनभोजनावशेषतया विच्छ देवती वा-विभूतिमती विविधभक्ष्यभोज्यचूष्यलेह्यपेयाद्याहारभेदयुक्त तया प्रचुरे भक्तपाने येषु तानि तथा, 'बहुदासीदासगोमहिसगवेलयप्पभूयाई बहवो दासीदासा येषु तानि तथा गावो ४ महिष्यश्च प्रतीताः गवेलका-उरभास्ते प्रभूता:-प्रचुरा येषु तानि तथा पश्चात्कर्मधारया, अथवा बहवो दास्यादयः प्रदभूता जाता येषु तानि तथा, बहुजनस्याप्यरिभूतानि अपरिभवनीयानीत्यर्थः, तृतीयार्थे वा पठी, ततो बहुजनेनापरि-1 भूतानि-अतिरस्कृतानि 'अबउसे'त्ति आर्ययोः-अपापकर्मवतोः पित्रोः पुत्रो यः स तथा, अनेनालोचकस्यानालोचकप्रत्याजातिविपर्यय उक्ता ॥ कृतालोचनाद्यनुष्ठानाश्च संवरवस्तो भवन्तीति संवरं तद्विपर्यस्तमसंबरं चाह अवविहे संवरे ५००--सोइरियसंवरे जाव फासिदियसंवरे मणसंवरे वतिसंवो कायसंवरे, अलविहे असंवरे पं० ०-सोर्तिदिअअसंवरे जाव कायनसंघरे (सू० ५९८) अह फासा पं०२०-ककडे मउते गरुते छहते सीते लस्था०७१ दीप अनुक्रम [७०२] ratorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~846~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy