SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५९७] दीप अनुक्रम [७०२] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ४२१ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ५९७ ] स्थान [८], |पादकत्वेनाभिहितत्वादिति महता प्रधानेन बृहता वा वेणेति सम्बन्धः, अहतः - अनुबद्धो रवस्यैतद्विशेषणं नाव्यंनृत्तं तेन युक्तं गीतं नाव्यगीतं तच्च वादितानि च तानि शब्दवन्ति कृतानि तन्त्री च-वीणा तली च-हस्तौ तालाश्चकंशिकाः 'तुडिय'त्ति सूर्याणि च पटहादीनि वादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो - मेघस्तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्यसाधर्म्यात् स चासौ पटुना-दक्षेण प्रवादितश्च यः स धनमृदङ्गपटुप्रवादितः स चेति द्वन्द्वे तेषां रवः-शव्दस्तेन करणभूतेन, अथवा 'आह-य'त्ति आख्यानकप्रतिबद्धं यन्नाव्यं तेन युक्तं यत्तद्गीतं, शेषं तथैव, इह च मृदङ्गग्रहणं तूर्येषु मध्ये तस्य प्रधानत्वात्, यत उच्यते - 'मद्दलसाराई तूराई'ति, भोगार्हा भोगाः शब्दादयो भोगभोगास्तान् भुञ्जान:- अनुभवन् विहरति-क्रीडति तिष्ठति वेति, भाषामपि च 'से' तस्य भाषमाणस्यास्तामेको द्वौ वा सौभाग्यातिशयात् यावच्चत्वारः पञ्च वा देवा अनुक्ता एव-केनाप्यप्रेरिता एव भाषणप्रवर्त्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति ब्रुवते च 'बहु'मित्यादि, अभिमतमिदं भवदीयं भाषणमिति हृदयं, अनेनालोचकस्योपपातागर्हितत्वमुकं, एतद्भणना दिहलो का गर्हितत्व लघुताह्रादादिआलोचनागुणसद्भावेन वाध्यं, आलोचनागुणाश्चैते - "ल| हुयाल्हाइयजणणं अप्पपरनियत्ति अज्जवं सोही । दुक्करकरणं आढा निस्सलत्तं च सोहिगुणा ॥ १ ॥” [ लघुताऽऽहादिताजननं आत्मपरनियंतृताऽऽर्जवं शोधिः दुष्करकरणं आदरः निःशस्यत्वं च शोधिगुणाः ॥ १ ॥ ] इदानीं तस्यैव प्रत्याजात्यगर्हितत्वमाह - 'से ण'मित्यादिना, 'अडाई'ति धनवन्ति यावत्करणात् ' दित्ताई' - दीप्तानि प्रसिद्धानि तानि यादवन्ति 'विच्छिन्न विभवणसयणासण जाणवाहणाई' तत्र विस्तीर्णानि - विस्तारवन्ति विपुलानि बहूनि भवनानि Education intemational For Fans Only ८ स्थाना० उद्देशः ३ आलोच. केतरगुण दोषाः सू० ५९७ ~845~ ॥ ४२१ ॥ www.jancibrary.org [०३] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy