________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९९]
(०३)
श्रीस्थाना
वृत्तिः
॥४२२॥
प्रत सूत्रांक [५९९]
सिणे निखे लुक्से (सू०५९९ ) अद्वविधा लोगठिती पं० २०-मागासपतिद्विते बाते १ वातपतिद्विते उदही २ स्थाना० एवं जया छट्ठाणे जाव जीवा कम्मपतिहिता अजीवा जीवसंगहीता जीवा कम्मसंगहीता (सू०६००)
उद्देशः३ 'अट्ठविहे त्यादि सूत्रद्वयं कण्ठ्यं, अनन्तरं कायसंवर उक्तः, कायश्चाष्टस्पों भवतीति स्पर्शसूत्र, कण्ठ्यं चेति, स्पर्शा-18 संवरेतराः श्चाष्टावेवेति लोकस्थितिरियमितो लोकस्थितिविशेषमाह-'अट्ठविहे'त्यादि, कण्ठ्यं, 'एवं जहा छहाणे इत्यादि, तत्र स्पर्शालोचैत्र-उदधिपइट्ठिया पुहवी, धनोदधावित्यर्थः ३ पुढविपइडिया तसा थावरा पाणा मनुष्यादय इत्यर्थः ४ अजीवा जीव- कस्थितिः पइट्ठिया, शरीरादिपुद्गला इत्यर्थः ५ जीवा कम्मपइडिया कर्मवशवर्तित्वादिति ६ अजीवाः पुद्गलाकाशादयो जीः गणिसंपसङ्गृहीताः-स्वीकृताः अजीवान् विना जीवानां सर्वव्यवहाराभावात् ७ जीवाः कर्मभिः-ज्ञानावरणादिभिः सङ्गृहीता- द: निधबद्धाः ८, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः ॥ इदं च लोकस्थि- यः समित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाह
तयः अडविहा गणिसंपता पं० २०-आचारसंपया १ सुयसंपता २ सरीरसंपता ३ वतणसंपता ४ वातणासंपता ५ मतिसं- सू०५९८. पता ६ पतोगसंपता ७ संगहपरिण्णाणाम अट्ठमा ८ (सू०६०१) एगमेगे णं महानिही अट्ठचकवालपतिहाणे अट्ठहजोषणाई उर्दू उच्चत्तेणं पन्नत्ते (सू०६०२) अट्ट समितीतो पं० सं०-ईरियासमिति भासासमिति एसणा० आया
णभंडमत्त० उच्चारपासवण मणस वइस० कायसमिती (सू०६०३) 'अविहा गणिसंपयेत्यादि गणः-समुदायो भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्ति स गणी-आचा
दीप
अनुक्रम [७०४]
ॐ4-15
%
99-2
%
JABERatinintamational
wwlanniorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
~847~