SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९७] (०३) प्रत सूत्रांक [५९७] त्वात् ज्योतिषा-बहिना भूतानि-जातानि यानि तानि समयोतिर्भूतानि, किंशुकफुलं-पलासकुसुमं तत्समानानि रक्कतया उल्का इव उल्का-अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापर्क विनिर्मुञ्चन्ति विनिर्मुश्चन्तीति भृशार्थे द्विवचनं अजारा-लघुतराग्निकणास्तत्सहस्राणि प्रविकिरन्ति २'अंतो अंतो' अन्तरन्तः 'झियायंति मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तो, दान्तिकस्वेवमेवेत्यादि, पश्चात्तापाग्निना ध्मायति-जाज्वल्यते, 'अहमेसें'त्ति अहमेषोऽभिशको अहमेषोऽभिशय इति-एभिरह दोपकारितया आशझो-सम्भाव्ये इति, उक्तं हि-"निच्च संकियभीओ गम्मो सब्धस्स खलियचारित्तो। साहुजणरस अवमओ मओऽवि पुण दुग्गई जाइ॥१॥" [नित्यं शकित्तभीतो गम्यः सर्वस्य स्खलितचारित्रः साधुहाजनेनावमतः मृतोऽपि पुनर्दुर्गतिं याति ॥१॥] अनेनानालोचकस्यायं लोको गहितो भवतीति दर्शितं, 'से णं तस्से-15 त्यादिना पाठान्तरेण मायी णं मायं कट्ठ इत्यादिना वा उपपातो गर्हितो भवतीति दर्श्यते, 'कालमासे'त्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्चे 'कालं किचा'मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां 'देवलोकेषु' देवजनेषु मध्ये "उववत्तारोत्ति वचनव्यत्ययादुपपत्ता भवतीति, नो महर्दिकेषु परिवारादिऋच्या नो महाद्युतिषु शरीराभरणादिदीप्त्या नो महानुभागेषु वैक्रियादिशक्तितः नो महाबलेषु-प्राणवत्सु नो महासौख्येषु नो महेशाख्येषु चा नो दूरंगतिकेषु-न सौधर्मादिगतिषु नो पिरस्थितिकेषु-एकब्यादिसागरोपमस्थितिकेषु वापि च 'से' तस्य 'तत्र' देवलोकेषु 'बाह्या' अप्रत्यासन्ना दासादिवत् 'अभ्यन्तरा' प्रत्यासन्ना पुत्रकलत्रादिवत् 'परिषत् परिवारो भवति सापि 'नो आद्रियते' नादरं करोति, 'नो परिजानाति' स्वामितया नाभिमन्यते 'नो नैव महच्च तह च-योग्यं महार्ह तेनासने दीप GAR अनुक्रम [७०२] CAMERatinा ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~842~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy