SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९७] (०३) प्रत सूत्रांक [५९७] श्रीस्थाना- Iएकामपीत्यादिना वर्धप्राप्तिरुक्तति, यदाह-"उद्धरियसब्वसल्लो भत्तपरिना' धणियमाउत्तो । मरणाराहणजत्तो च- 1 स्थाना० असूत्र- दगवेज्झं समाणेइ ॥१॥" इति, [ उद्धृतसर्वशल्यः भक्तपरिज्ञायां गाढमायुक्ता मरणाराधनायुक्तः चन्द्रकवेध्यं संपूर-18| पर-दउद्देशः३ वृत्तिः यति ॥१॥] पञ्चममपि, एवं बहुत्वेनापि अनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्च पष्ठसप्तमे, तथाऽऽचार्योपाध्यायस्य आलोच वा मे अतिशेष ज्ञानदर्शनं समुत्सद्येत, स च मामालोकयेत् माई णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टम, योपं जा केतरगुण॥४१९॥ सूत्रं 'अयं लोक उपपात आजातिश्च गर्हिते'त्यस्य पदत्रयस्य विवरणतया अवगन्तव्यं, तत्र मायी मायां करवेति, इन दोषाः है कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्यः, 'स' इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे 'नामए'त्ति स-1 सू०५९७ म्भावनायामलङ्कारे वा अयआकरो-लोहाकरः यत्र लोहं ध्मायते इतिरुपदर्शने वा विकल्पे तिला-धान्यविशेषास्तेषामव-15 दयवा अपि तिलास्तेषामग्निः-तद्दहनप्रवृत्तो वहिस्तिलाग्निः, एवं शेषा अप्यग्निविशेषा, नवरं तुषाः कोद्रवादीनां बुसं-टू यवादीनां कडङ्गरो नलः-शुपिरसराकारः दलानि-पत्राणि सुण्डिका:-पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवेल्यो । वा सम्भाव्यन्ते तासां लिंछाणि-गुलीस्थानानि सम्भाव्यन्ते, उक्कं च वृ । “गोलियसोडियभंडियलिच्छाणि अग्ने-10 राश्रयाः" अन्यैस्तु देशभेदरूच्या एते पिष्टपाचकाम्यादिभेदा इत्युक्तं, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भ|ण्डिका-स्थाल्यः ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छन्दद्वयं, लिंछानि तान्येवेति, कुम्भकारस्यापाको-भाण्डपचन| स्थानं कवेलुकानि-प्रतीतानि तेषामापाका-प्रतीत एवं 'जंतवाडचुल्ली इक्षुयन्त्रपाटचुली 'लोहारंपरिसाणि वत्ति||2|| लोहकारस्याम्बरीषा-भ्राष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तप्तानि-उष्णानि समानि-तुल्यानि जाज्वल्यमान दीप अनुक्रम [७०२] Sindibrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ~841~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy