SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९७] (०३) *** प्रत सूत्रांक [५९७] लोको-जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादित्युक्तं च-"भीउब्विग्गनिलुको पायडपच्छन्नदोससयकारी। अप्पच्चयं जणंतो जडस्स धी जीवियं जियइ ॥१॥" इति, [भीतोद्विग्नो गोपायन् प्रकटं प्रच्छन्नं च दोषशतकारकः । अप्रत्ययं जडस्य जनयन घिग् जीवितं जीवति ॥१॥] इत्येकं १, तथा 'उपपातो' देवजन्म गहितः किस्वि-II पिकादित्वेनेति, उक्तं च-“तवतेणे वइतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुब्बई देवकिग्विसं ॥१॥" &ा[तपास्तेनो वचस्तेनः रूपस्तेनश्च यः नरः । आचारभावस्तेनश्च करोति देवकिल्विषं ॥१॥] इति द्वितीयं, आ जातिः-ततश्च तस्य मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं च-"तत्तोवि से चइत्ताणं, लम्भिही एल४मूअगं । नरगं तिरिक्खजोणि वा, बोही जत्थ सुदुल्लहा ॥१॥"[ततोऽपि स न्युत्वा प्राप्स्यत्येडकमूकतां नरके तिये | लाग्योनिं च यत्र सुदुर्लभा चोधिः॥१॥] तृतीय, तथा एकामपि मायी मायां-अतिचाररूपां कृत्वा यो नालोचयेदि-I त्यादि, नास्ति तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च-“लज्जाए गारवेण य बहुस्सुयमएण वावि दु४चरियं । जे न कहिंति गुरूणं न हु ते आराहगा होति ॥१॥"[लजया गौरवेन च बहुश्रुतत्वमदेन धा दुश्चरितमपि ये गुरुभ्यो न कथयन्ति ते नैवाराधका भणिताः॥१॥] तथा-"नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥२॥ कुणइ भावसलं अणुद्धियं उत्तमढकालंमि । दुलहबोहीअत्तं अर्णतसंसारियत्तं वा ॥३॥” इति [ शस्त्रं वा विषं वा दुष्पयुक्तो वेतालो वा नैव तत्करोति दुष्प्रयुक्तं यंत्र वा प्रमादिनः क्रुद्धः सो वा ॥ १॥ यदनुवृतं भावशल्यमुत्तमार्थकाले करोति दुर्लभबोधिकत्वमनन्तसंसारिकत्वं च ॥२॥] चतुर्थे, तथा & 64544 4*4-*-* दीप अनुक्रम [७०२] * मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~840~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy