SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५९७] दीप अनुक्रम [७०२] श्रीस्थाना नसूत्रवृत्तिः ॥ ४२० ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ५९७ ] स्थान [८], उद्देशक [-1, नोपनिमन्त्रयते, किंबहुना ?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चाः देवा भाषणनिषेधायाभ्युत्तिष्ठन्ति प्रयतन्ते, कथं ?, 'मा बहु' मित्यादि, अनेनोपपात गर्होता, आजातिगर्हितत्वं तु 'से ण'मित्यादिनाऽऽचष्टे, 'से'सि सोडनालोचकस्ततोव्यन्तरादिरूपाद् देवलोकादवधेः आयुः कर्म्मपुद्गलनिर्जरणेन भवक्षयेण आयुः कर्मादि निबन्धन देवपर्यायनाशेन स्थितिक्ष|येण- आयुःस्थितिबन्धक्षयेण देवभवनिबन्धनशेषकर्मणां वा, अनन्तरं- आयुःक्षयादेः समनन्तरमेव 'च्यवं' च्यवनं 'च्युत्वा' कृत्वा 'इहैव' प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः केषु कुलेषु कुटुम्बकेषु अन्वयेषु वा किंविधेषु ?' यानि इमानि' वक्ष्यमाणतया च प्रत्यक्षाणि भवन्ति, तद्यथा - अन्तकुलाणि-वरुटपिकादीनां प्रान्तकुलानि चण्डालादीनां तुच्छकुलानि - अल्पमानुषाणि अगम्भीराशयानि वा दरिद्रकुलानि - अनीश्वराणि कृपणकुलानि - तर्क |णवृत्तीनि नटननाचार्यादीनां भिक्षाककुलानि भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च तथाप्रकारेण्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा 'पुमि'त्ति पुमान् 'अणिट्टेत्यादि इष्यते स्म प्रयोजनवशादितीष्टः कान्तः कान्तियोगात् प्रिय:- प्रेमविषयः मनोज्ञः - शुभस्वभावः मनसा अम्यते गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः एतन्निषेधात् प्रकृतविशेषणानि तथा हीनस्वरः - इस्वस्वरस्तथा दीनो- दैन्यवान् पुरुषस्तत्सम्बन्धित्वात्स्वरोऽपि दीनः स स्वरो यस्य स तथा, अनादेयवचनश्वासी प्रत्याजातश्चेति अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजातः सन्निति, शेषं कण्ठ्यं यावद् 'भासउ'त्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति, 'माथी'त्यादिना आलोचक स्येह लोकादिस्थानत्रयागर्हितत्वमुकविपर्ययस्वरूपमाह-हारेण विराजितं वक्षः-उरो यस्य स तथा कटकानि प्रतीतानि तुटितानि - बाह्राभरणविशेषास्तैः Education intol Forest Use Only ८ स्थाना० उद्देशः ३ आलोचकेतरगुणदोषाः सू० ५९७ ~843~ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [ ०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ॥ ४२० ॥ www.joncibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy