________________
आगम
(०३)
प्रत
सूत्रांक
[५८-६० ]
दीप
अनुक्रम [५८-६०]
श्रीस्थाना
सूत्र
वृतिः
॥ ४० ॥
Jan Eucat
स्थान [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र
******
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
उद्देशक [१], [०३], अंग सूत्र [०३ ]
क्रियानाम् द्वैविध्यं
बत्तिया चैत्र १३, दो किरियाओ पं० तं० पिज्जवत्तिया चैत्र दोसवत्तिया चेव २४, पेनबत्तिया किरिया दुबिद्दा पं० [सं० -- मायावतिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहा पं० तं० – कोहे चैव माणे नेत्र ३६, ( सू० ६० )
आकाशं व्योम नोआकाशम् तदन्यद्धर्मास्तिकायादि, धर्मः- धर्मास्तिकायो गत्युपष्टम्भणुणः तदन्योऽधर्मः- अध| मस्तिकायः स्थित्युपष्टम्भगुणः । सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति । बन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह- 'दो किरिये' त्यादि सूत्राणि षटूत्रिंशत्, करणं क्रिया क्रियत इति वा क्रिया, ते च द्वे प्रज्ञप्ते प्ररूपिते जिनेः, तत्र जीवस्य क्रिया-व्यापारो जीवक्रिया, तथा अजीवस्य -- पुद्गलसमुदायस्य यत्कर्म्मतया | परिणमनं सा अजीवक्रियेति, इह चियशब्दस्य चैवशब्दस्य च पाठान्तरे प्राकृतत्वाद्विर्भाव इति चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपिचेत्यादिवदिति, 'जीवकिरिये त्यादि, सम्यक्त्वं तत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वम्-अतत्त्वश्रद्धानं तदपि जीवव्यापार एवेति, अथवा सम्यग्दर्शनमिध्यात्वयोः सतोर्वे भवतः ते सम्यक्त्वमिथ्यात्वक्रिये इति ॥ तत्र 'ईरियावहिय'ति-ईरणमीर्या - गमनं तद्वि| शिष्टः पन्था ईर्षापधस्तत्र भवा ऐर्वापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यत्केबलयोगप्रत्यवमुपशान्तमोहादित्रयस्य सातावेदनीयकर्म्मतया अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीनप्रधानत्वविवक्ष
For Park Use Only
मूलं [६० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~83~
४
२ स्थानकाध्ययने
| अजीवनन्धादिकि
याणां द्वैविध्यं
॥ ४० ॥
any org