SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८८] (०३) पाखाना प्रत सूत्रांक [५८८] ४१४॥ ॐॐॐॐॐ वतिसुहता । असातावेयणिजस्स णं कम्मस्स सत्तविधे अणुभावे पं०, तं०-अमणुन्ना सदा जाब पतिदुहता (सू० ७ स्थाना ५८८) महाणक्खत्ते सत्ततारे पं०, अभितीयादिता सत्त णक्खत्ता पुब्वदारिता पं० सं०-अमिती सवणो धगिट्ठा | उद्देशः ३ सतमिसता पुज्या भवता उत्तरा भरवता रेवती, अस्सणितादिता णं सत्त णक्खत्वा दाहिणदारिता ५०, तं०-अ सातासास्सिणी भरणी कित्तिता रोहिणी मिगसिरे अहा पुणध्वसू, पुस्सादिता णं सत्त णक्खत्ता अवरदारिता पं०, तं--पुस्सो तानुभवः भसिलेसा मघा पुवा फरगुणी उत्तरा फग्गुणी हत्थो चित्ता, सातितातिया णं सत्त णक्यत्ता उत्तरदारिता पं०, तं० पूर्वादिद्वा -साति पिसाहा अणुराहा जेट्ठा मूलो पुब्बासाढा उत्तरासाढा (सू० ५८९) जंबूदीवे दीवे २ सोमणसे मक्खार- राणि नक्षपव्यते सत्त कूदा ५० सं०-सिद्धे १ सोमणसे २ तह बोद्धव्वे मंगलावतीकूडे ३ । देवकुरु ४ विमल ५ कंपण ६ त्राणि कूविसिहकूडे ७ त बोडब्बे ॥ १॥ जंबूदीवे २ गंधमायणे वक्खारपब्बते सत्त कूडा पं० सं०-सिद्ध त गंधमातण टानि योबोद्धब्वे गंधिलावतीफूटे । उत्तरकुरू फलिहे लोहितक्ख आणदणे चेव ॥ १॥ (सू०५९०) वितिविताणं सत्त जा नयश्चयतीकुलकोडिजोणीपमुहसयसहस्सा पन्नत्ता (सू० ५९१) जीवाणं सत्तट्ठाणनिन्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु नादि पा चिणंति वा चिणिस्संति वा तं०-नेरतियनिव्वत्तिते जाब देवनिव्वत्तिए एवं चिण जाव णिजरा चेव (सू० ५५२) सू०५८८सत्तपतेसिता संधा अर्णता पण्णत्ता सत्तपतेसोगाढा पोग्गला आव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू०५९३) सत्तमहाणं सत्तमं सत्तमं अज्झयणं सम्मत्तं ॥ x॥४१४॥ 'साये'त्यादि कण्ठ्यं, नवरं, 'अणुभावे'त्ति विपाकः उदयो रस इत्यर्थः, मनोज्ञाः शब्दादयः सातोदयकारणत्वाद-18 दीप अनुक्रम [६९८] ५९३ JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~831~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy