SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८७] गाथा |||| दीप अनुक्रम [६८८ ६८९] Educator "स्थान" स्थान [७], - अंगसूत्र - ३ (मूलं + वृत्तिः) उद्देशक [-], मूलं [ ५८७ ] + गाथा- १ नैव कर्म जीवादपैति प्रदेश इवाविभागात्तदनपगमादमोक्षस्तेनेदं व्याख्यानं युक्तं ( स्पृष्टमात्रतारूपं ) ॥२॥ ] तथा - जीवः कर्म्मणा स्पृष्टो न तु धय्यते, वियुज्यमानत्वात्, कशुकनेव तद्वानिति, ततो विन्ध्य साधुनैतस्मिन्नाचार्यायार्थे निवेदिते यस्तेनाभिहितो - ( आचार्यादवधार्यार्थे गोष्ठामाहिलो विन्ध्येनोक्तः, ) भद्र! यदुक्तं स्वया जीवात् कर्म न वियुज्यत इति, तत्र प्रत्यक्षवाधिता प्रतिज्ञा आयुः कर्म्मवियोगात्मकस्य मरणस्य प्रत्यक्षत्वात् हेतुरप्यनैकान्तिकोऽन्योऽन्याविभासम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात् दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य वियुतत्वासिद्धेस्तद्रूपेणानादिरूपत्वाद् भिन्नं च जीवात् कर्मेति, यत्रोक्तं- “जीवः कर्म्मणा स्पृष्टो न बध्यते इत्यादि,” तत्र किं प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वमात्रे कशुकेनेव ?, यद्याद्यः पक्षः तदा दृष्टान्तदान्तिकयोर्वैषम्यं कशुकेन प्रतिप्रदेशमस्पृष्टत्वाद्, अथ द्वितीयः, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तवर्त्तित्वाद्, बाह्याङ्गमखवद् एवं सर्वो मोक्षभाक् कर्मानुगमरहितत्वात् मुक्तवद्, इत्यादि प्रतिपाद्यमानो यो नैतत्प्रतिपन्नवानुद्घाटितश्चेति सोऽयमवद्धिकधर्माचार्यः इति । उत्पत्तिनगराणि सप्तानां क्रमेण सप्तैव 'होत्य'त्ति सामान्येन वर्त्तमानस्येऽपि नगराणां तद्विशेषगुणातीतत्वेनातीत निर्देशः, 'सावत्थी' गाहा, ऋषभपुरं राजगृहं उका नदी तत्तीरवर्त्तिनगरमुकातीरं 'पुरी'ति नगरी अन्तरंजीति तन्नाम, इह च मकारोऽलाक्षणिकः, 'दसपुर'त्ति अनुस्वारलोपादिति । एते च निहवाः संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाह सातावेयणिञ्चस्स कम्मस्स सत्तविधे अणुभावे पं० तं० मणुन्ना सहा मणुण्णा रुवा जाब मणुन्ना फासा मणोद्दता For Parts Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~830~ Jibrary org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy