SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक - मूलं [५८७] +गाथा- १ (०३) प्रत सूत्रांक श्रीस्थाना- सूत्रवृत्तिः स्वरूप ॥४१२॥ [५८७] गाथा छिन्नच्छेदननयवक्तव्यतायां 'पडप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव चेमाणियत्ति, एवं बिईयाइसमएसु बत्त- स्थाना० सव्व'मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगतः, बभाण च-यदि सर्व एव वर्तमानसमयसञ्जाता व्यवच्छेत्स्यन्ति उद्देशः३ तदा कुतः कर्मणां वेदनमिति, आह च-"एवं च को कम्माण वेयर्ण सुकयदुकयाणंति । उपायाणंतरओ सन्त्रस्स- निववि णाससभावा ॥१॥"[एवं च सुकृतदुष्कृतकर्मणां कुतो वेदनं इति, उत्सादानन्तरं सर्वस्यापि नाशसद्भावात् ॥१॥ यश्चैवं प्ररूपयन् गुरुणा भणित:-"एगनयमपणमिदं सुत्तं बच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण हि सू०५८७ ययं वियारेहि ॥१॥ न हि सब्बहा विणासो अद्धापज्जायमेत्तानासंमि । (अद्धापयायाः-कालकृतधाः > सपरपज्जा-५ याणतधम्मिणो वत्थुणो जुत्तो॥२॥ अह सुत्ताउत्ति मई नणु सुत्ते सासयंपि निद्दिढ । वत्धुं दवहाए असासयं पज यहाए ॥ ३ ॥ तत्थवि न सब्वनासो समयादिविसेसणं जओऽभिहियं । इहरा न सवणासे समयादिविसेसणं जुत्त&॥४॥" म्ति [ इदमेकनयमतेन सूत्रं मा ब्रीमिथ्यात्वं निरपेक्षः शेषाणामपि नयानां (मत) हितदं हृदयं वा विचारय ॥१॥ स्वपरपोथैरनन्तधर्मिणो वस्तुनोऽद्धापर्यायमात्रनाशे सर्वथा विनाशो न युक्तः ॥२॥ अथ सूत्रादितिमतिः ननु सूत्रे शाश्वतमपि निर्दिष्टं वस्तु । द्रव्यार्थतया पर्यायार्थतया अशाश्वतं ॥ ३॥ तत्रापि न सर्वथा नाशः समयादि|विशेषणं यतोऽमिहितं । इतरथा सर्वनाशे समयादिविशेषणं न युक्तम् ॥४॥] इदं चाप्रतिपद्यमान उद्घाटितः, नायश्च काम्पिल्ये शुल्कपालश्रावकार्यमाणोऽस्माभियं श्रावकाः श्रुताः तत्कथं साधून मारयथेति वदन् युष्मत्सिआदान्तेन प्रबजिताः श्रावकाश्च ये ते व्यवच्छिन्ना यूयं वयं चान्ये इति दत्तप्रत्युत्तरः सम्यक्त्वं प्रतिपन्नः, सोऽयं सामु ||१|| XXXAMACHAR 5+% दीप 4 -% ॥४१२॥ अनुक्रम [६८८६८९] % % मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~827~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy