SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८७] गाथा |||| दीप अनुक्रम [६८८ ६८९] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ५८७ ] + गाथा- १ स्थान [७], उद्देशक [-], साद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्वा सामाचारी अनुप्रवर्त्तयता योगसमाप्तिः शीघ्रं कृतां, वन्दित्वा तानभिहितं च क्षमणीयं भदन्ताः । यन्मया यूयं वन्दनं कारिताः, यस्य च शिष्या इयच्चिरमसंयतो वन्दितो|ऽस्माभिरिति विचिन्त्याव्यक्तमतमाश्रिताः, तथाहि -" को जाणइ किं साहू देवो वा तो न बंदणिजोति । होजाsसंजयनमणं होज मुसावायममुगो ति ॥ १ ॥” [ को जानाति किमयं साधुर्देवो वाडतो न वंदनीय इति भवेदसंयतनमनं भवेद्वा मृषावादोऽमुकोऽयमिति ॥ १॥ ] इति, यच्छिष्यांश्च प्रति- "धेरवयणं जइपरे संदेहो किं सुरोति साहुति । देवे कहन्न संका? किं सो देवो अदेवोति ॥ २ ॥ तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ य । साहुत्ति अहं कहिए समाणरूवंमि किं संका ? ॥ ३ ॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स । न परोप्परंपि बंदह जं जाणंतावि जयओति ||४||” [स्थविरवचनं यदि परं किमयं सुरः साधुरिति परस्मिन् संदेहः देवे न कथं शंका किंस देवोऽदेवो वेति ॥ १॥ तेन देवोऽहमिति कथितं दर्शनाच्च देव इति मतिः अहं साधुरिति कथिते समानरूपे का शंका ? ||२|| देवस्य वा वचनं किं सत्यं इति साधुरूपधारिणो न यत्परस्परं यतयोऽपि जानन्तो न वंदध्ये ॥ १ ॥ ] एवं चोच्यमाना अप्यप्रतिपद्यमाना यद्विनेया साद्वहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमर्थेन मारणमादिश्य कथमस्मान् यतीन् | श्रावकत्वं मारयसीति ब्रुवाणा न वयं जानीमः के यूयं चौरा वा चारिका बेति प्रत्युत्तरदानतः प्रतिबोधिताः सोऽयमव्यक्तमतधर्माचार्यो, न चायं तम्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति । तथा अश्वमित्रो, वो हि महागिरिशिष्यस्य कोण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्यो लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्वे नैपुणिके वस्तुनि For Parts Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [ ०३ ] ~826~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy