SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८५ ] दीप अनुक्रम [६८६] श्रीस्थानाजसूत्र वृत्तिः ॥ ४०९ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-1, मूलं [ ५८५ ] स्थान [७], दुःखार्त्तस्य गवेषणं औषधादेरित्यातंगवेषणं तदेवार्त्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, अथवा आत्मना आप्तेन वा भूत्वा गवेषणं - सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देशकालज्ञता - अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता - आनुकूल्यमिति । विनयात्कर्मघातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह सत्त समुग्धाता पं० तं०—वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेडब्बियसमुग्धाते तेजससमुग्याए आहारसमुग्धाते केवलिसमुग्धाते, मणुस्साणं सत्त समुग्धाता पं० एवं चेव ( सू० ५८६ ) 'सत्त समुग्धाए'त्यादि, 'हन् हिंसागत्योः' हननं घातः समित्येकीभावे उत्-प्राबल्ये तत एकीभावेन प्राबल्येन च घातो-निर्जरा समुद्घातः, कस्य केन सहैकी भावगमनं १, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मा वेदनीयाद्यनुभवज्ञान परिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन घातः कथं ?, यस्माद्वेदनीयादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्म्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः, उक्तं च- “ पुग्वकयकम्मसाडणं तु निज्जरा" इति [ पूर्वकृत्तकर्मशाटनं तु निर्जरा ॥ ] स च वेदनादिभेदेन सप्तधा भवतीत्याह-सप्त समुद्घाताः प्रज्ञताः, तद्यथा-वेदनासमुद्धात इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेय कम्र्म्माश्रयः, कषायसमुद्घातः कपायाख्यचारित्रमोहनीय कर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तमुहूर्त्तशेषायुष्क कर्माश्रयः, वैकुर्वि कतैजसाहारकसमुद्धाताः शरीरनामकर्माश्रयाः, केवलि समुद्धातस्तु सदसद्वेद्यशुभाशुभनामोचनीचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्म्म पुद्गलशातं करोति, कषायसमुद्घा nintamational For Fans Only ७ स्थाना० उद्देशः ३ ~ 821~ समुद्धाताः सू० ५८६ ॥ ४०९ www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy