SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८६] (०३) प्रत सूत्रांक [५८६] SPECIASARAMAN तसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धतः आयुष्ककर्मपुद्गलघातं वैकुर्षिकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च साधेयानि योजनानि दण्डं निसृजति निसृज्य च] यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्नद्धान् शातयति, यथोक्तम्-"वेउब्वियसमुग्घाएणं समोहन्नइ समोह| णित्ता संखेज्जाई जोयणाई दंडं निसरइ २त्ता अहावायरे पुग्गले परिसाडेई"त्ति, [वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्ग्येययोजनप्रमाणं दंडं निसृजति निसृज्य प्रारबद्धान् यथास्थूलान् पुद्गलान् परिशाटयति ॥शा] एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिकः शेषास्त्वसवातसामयिका इति । चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह | -'मणुस्साणं सत्ते'त्यादि, 'एवं चेव'त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति । एतच्च समुद्घातादिकं | जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनवाह्यो भवति यथा निहवा इति तद्वक्तव्यता सूत्रत्रयेणाह समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवतणनिहगा पं०, तं०-बहुरता जीवपतेसिवा अवत्तिता सामुच्छेदता दोकिरिता तेरासिता अबद्धिता एएसि णं सत्तहं पवयणनिहगाणं सत्त धम्मातरिता हुत्था, तं०-जमालि तीसगुत्ते आसादे आसमिते गंगे छलुए गोट्ठामाहिले, एतेसि णं सत्तण्ह पबयणनिहगाणं सत्तुप्पत्तिनगरा होत्था, सं०-साबत्थी पसभपुर सेतविता मिहिलमुल्लगातीरं । पुरिमंतरंजि दसपुर णिण्हराउप्पत्तिनगराई ॥ १॥ (सू०५८७) 'समणे'ल्यादि कण्ठ्यं, नवरं प्रवचन-आगमं निहुवते-अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिहवाः प्रज्ञप्ता जिनः दीप FACANCE अनुक्रम [६८७]] स्था०६९ Malaingionary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~822~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy