SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८५] (०३) मसूत्र प्रत सूत्रांक [५८५]] श्रीस्थाना- इह च सत्कार:-स्तवनवन्दनादि अभ्युत्थान-विनयाहस्य दर्शनादेवासनत्यजनं सम्मानो-वखपात्रादिपूजनं आसनाभि- स्थाना ग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशतात्रेति भणनं आसनानुप्रदानं तु-आसनस्य स्थानास्स्थानान्तरस-४ उद्देश: ३ ञ्चारणं कृतिकर्म-द्वादशावर्त्तवन्दनकं, शेष प्रकटमिति । उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः, अनाशातना-II विनयः ॥४०॥ | विनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविधा, आह च-"तिस्थगर १ धम्म २ आयरिय ३ वायगे ४ थेरासू०५८५ ला५ कुल ६ गणे ७ संघे ८। संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥१॥" [तीर्थंकराचार्यधर्मवाच कस्थविरकुलगणसंघानां सांभोगिकानां क्रियावादिनां मत्यादिज्ञानानां च तथैव ॥१॥] साम्भोगिका-एकसामाचा रीकाः क्रिया-आस्तिकता, अन भावना-तीर्थकराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्मस्यानाशातनायां, वर्तितव्यमि-II लत्येवं सर्वत्र द्रष्टव्यमिति, "कायब्वा पुण भत्ती बहुमाणो तहह्य वन्नवाओ य । अरहतमाइयाणं केवलनाणावसाणाणं॥१॥" [ अहंदादीनां केवलज्ञानावसानानां पंचदशानां भक्तिः कर्तव्या पुनर्बहुमानः तथा च वर्णवादश्च ॥ १॥] उक्तो दर्शBानविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः, आह च-"सामाझ्यादिचरणस्स सद्दहणया १ तहेव काएणं । संफासणं २ परूवण ३ मह पुरओ.भब्वसत्ताणं ॥१॥” इति, [सामायिकादिचारित्रस्य श्रद्धानं तथैव कायेन स्पर्शना अथो भव्यानां पुरतः प्ररूपणा सत्त्वानां ॥१॥] मनोवाकायविनयास्तु मनःप्रभृतीनां विनयाhषु कुशलप्रवृत्त्यादिः, उक्कं च--"मणवइकाइयविणओ आयरियाईण सव्वकालंपि । अकुसलाण निरोहो कुसलाणमुईरणं तय ॥१॥" [सर्वकालमपि आचार्याणां मनोवाकायिकविनयः यदकुशलानां 455 दीप अनुक्रम [६८६] ॥४०८॥ andiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~819~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy