SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८५] (०३) 445 प्रत सूत्रांक [५८५]] लाप' इति वचनात् स एव कुत्सितोऽनुलापः, क्वचित्पुनरनुलाप इति पाठस्तत्रानुलापः-पीनःपुन्यभाषणं "अनुलापो | मुहुर्भाषा" इति वचनात् , सल्लापः-परस्परभाषणं "संलापो भाषणं मिथः" इति वचनात्, प्रलापो-निरर्थक वचन | "प्रलापोऽनर्थकं वचः" इति वचनात् स एव विविधो विप्रलाप इति ॥ एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह-'सत्तविहे'त्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः प्रज्ञप्तस्तद्यथा-ज्ञान-आभिनिबोधिकादि पञ्चधा तदेव विनयो ज्ञानविनयो ज्ञानस्य वा विनयो-भत्त्यादिकरणं ज्ञान| विनयः, उक्तं च-"भत्ती १ तह बहुमाणो २ तद्दिद्वत्थाण संम भावणया ३ । विहिगहण ४ भासोऽविय ५ एसो वि णओ जिणाभिहिओ॥१॥"[भक्तिस्तथा बहुमानं तदृष्टार्थानां सम्यग्भावना विधिना ग्रहणं अभ्यासोऽपि च एष | ४ विनयो जिनाख्यातः ॥१॥] दर्शनं-सम्यक्त्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा-तदव्यतिरेकाद्दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो बिनयो दर्शनविनयः, उर्फ च-"सुस्सूसणा अणासायणा य विणओ उ दसणे दुविहो । दसणगुणाहिएK कजइ सुस्सूसणाविणओ ॥१॥ सकार १ भुट्ठाणे २ सम्माणा ३ सणअभिग्गहो तह य४ । आसणमणुप्पयाणं ५ कीकर्म ५ अंजलिगहो य ७॥२॥ इंतस्सऽणुगच्छणया ८ ठियस्स तह पजुवासणा भणिया ९ । गच्छंताणुब्वयणं १० एसो सुस्सूसणाविणओ॥३॥” इति, [शुश्रूषणाऽनाशातना च विनयस्तु दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥ १॥ सत्कारोऽभ्युत्थानं सन्मान आसननिमन्त्रणा तथा च आसनसंक्रामणं कृतिकर्म अंजलिहश्च ॥२॥ आगच्छतोऽभिजन स्थितस्य तथा पर्युपासना भणिता गच्छतोऽनुवजन एष शुश्रूषणाविनयः ॥३॥ दीप अनुक्रम [६८६] CONSORRORSC* wwwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~818~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy