SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८३] |||| दीप अनुक्रम [६८३ ૬] श्रीस्थानाज्ञसूत्रवृति ॥ ४०७ ॥ "स्थान" अंगसूत्र- ३ (मूलं + वृत्तिः) उद्देशक -L स्थान [७], Education Inational - या गाथयाऽवगन्तव्याः, 'चतुरासी' गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि, नवरं विंशतिपदमानतप्राण तयोर्योजनीयं तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात् दशेति पदं स्वारणाच्युतयोर्योजनीयं, अच्युताभिधानस्येन्द्रस्यैकत्वादिति । सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह 3 मूलं [५८३] + गाथा - १ - सतविद्दे वयणविकप्पे पं० तं० आलावे अणालावे उहावे अणुलावे संठावे पलावे विप्पलावे ( सू० ५८४) सत्तविहे विणए पं० [सं० जाणविणए दंसणविणए चरितविणए मणविणए वतिचिणए कार्याविणए लोगोवयारविणए । पसत्यमणविणए सत्तविधे पं० तं० अपावते असावजे अकिरिते निरुवकेसे अणण्डुकरे अच्छविकरे अभूताभिसंकमणे, अप्पसत्थमणविण सत्तविधे पं० [सं० पावते सावजे सकिरिते सबकेसे अण्हकरे छविकरे भूतामिसंकणे, पसत्यवविगए सत्तविधे पं० [सं० अपावते असावज्जे जाव अभूतामिसंकणे, अपसत्थवइविणते सत्तविधे पं० [सं० पावते जाव भूतामिसंकणे, पसत्थकातविणए सत्तविधे पं० [सं० आउतं गमणं आउतं ठाणं आउत्तं निसीयणं आवतं तुअट्टणं आउतं उघणं भारतं पहुंपणं आउत्तं सव्बिंदितजोगजुंजणता, अपसत्यकातविणते सत्तविधे पं० तं० अणाउतं ग मणं जाव अणाउतं सदिदितजोगजुंजणता । लोगोजतारविणते सत्तविधे पं० तं० - अन्भासवचितं परच्छेदाणुवतितं काहेउं कतपडिकितिता अत्तगबेसणता देसकालष्णुता सव्वत्थेसु यापडिलोमता ( सू० ५८५ ) 'सत्तविहे 'त्यादि, सप्तविधो वचनस्य - भाषणस्य विकल्पो-भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा - आङ ईषदर्थत्वादीपलपनमालापः नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापः अनालाप इति, उल्लाप:- काकावर्णनं 'काका वर्णनमु For Fans Only ~817~ ७ स्थाना० उद्देशः ३ वचनानि विनयः सू० ५८४५८५ ॥ ४०७ ॥ www.lincibrary or मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy