SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ आगम (०३) – ངྒྷཊྛམྦོཝཱ =ཙྪཱཊུལླཱཡྻ |||| अनुक्रम “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [७], उद्देशक [-], मूलं [ ५८३] + गाथा-१ वाना वक्तव्यतामभिधित्सुः सूत्रमपथमाह- 'सकस्से' त्यादि सुगमश्चायं, नवरं 'वरुणस्स महारन्नो'चि लोकपालस्य पश्चिमदिग्वर्त्तिनः सोमस्य पूर्वदिग्लोकपालस्य यमस्य दक्षिणदिग्लोकपालस्य । अनन्तरं देवानामधिकार उक्तो देवावासाच द्वीपसमुद्रा इति तदर्थं 'नंदीसरे' त्यादि सूत्रद्वयं कण्ठ्यं । एते च प्रदेशश्रेणीसमूहात्मक क्षेत्राधाराः श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाह- 'सत्त सेढीत्यादि श्रेणयः प्रदेशपतयः ऋम्बी-सरला सा चासावायता च दीर्घा ऋज्वायता, स्थापना- 'एक ओवंका' एकस्यां दिशि वक्रा 'दुहओका' उभयतो वका, स्थापना । एगओखहा-एकस्यां दिश्यकुशाकारा दुहओ खहा-उभयतोऽङ्कुशाकारा GO चक्रवाला वलयाकृतिः • अर्द्धचक्रवाला - अर्द्धवलयाकारेति c एताकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षाः सम्भाव्यन्ते । चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वादेवसैन्यानि भवन्तीति तत्प्रतिपादनाय 'मरे' त्यादि प्रकरणं, सुगमं, नवरं पीठानीकं अश्वसैन्यं, नाव्यानीकं-नर्तकसमूहो गन्धर्व्वानीकं -गायनसमूहः 'एवं जहा पंचमठाणए'त्ति अतिदेशात् 'सोमे आसराया पीढाणीया हिवई २ बैकुंथू हत्थिराया कुंजराणियाहिवई र लोहियक्ले महिसाणियाहिवई ४ इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति, 'कच्छत्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां केवलं पादातानीकाधिपतयोऽन्ये ज्ञेयाः, ते च पूर्वमनन्तरसूत्रे भणिताः, 'नाणसं'ति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिणैगमेषी पादातानीकाधिपतिरीशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरितानां लघुपराक्रम इति, 'देवेत्यादि, देवाः प्रथमकच्छासम्बन्धिनोऽन For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~ 816~ Tanibrary org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy