________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक - मूलं [५८३] + गाथा-१
(०३)
श्रीस्थाना
जन्सूत्रवृत्तिः
प्रत सूत्रांक [५८३]] गाथा ||१||
NAGA
७स्थाना० उद्देशः देवानां कच्छाः सू० ५८३
॥४०६॥
पढमाए करछाए चवसहि देवसहस्सा पं० जापतिता पढमा कच्छा तन्धिगुणा दोचा कच्छा तब्बिगुणा तका कल्ला एवं जाव जावतिता छट्ठा करछा, तन्विगुणा सत्तमा कच्छा । एवं बलिस्सवि, णवर महर्मे सठ्ठिदेवसाहस्सितो, सेसं तं ष, धरणस्स एवं चेव, णवरमट्ठावीस देवसहस्सा, सेसं सं चेव, जधा धरणस्स एवं जाव महाघोसस्स, मवर पायताणिताधिपती अन्ने ते पुटवभणिता । सक्कस्स णं देविंदस्स देवरो हरिणेगमेसिस्स सत्त कच्छाओ पन्नत्ताओ पं०, तं०-पढमा कच्छा एवं जहा चमरस्स तहा जाव अचुतस्स, णाणत्तं पायत्ताणिताधिपतीणं ते पुष्वभणिता, देवपरीमाणमिमं सकरस चउरासीतिं देवसहस्सा, ईसाणस्स असीती देवसहस्साई, देवा इमाते गायाते अणुगतरुवा-'परासीति असीति बावत्तरि सत्तरी य सट्ठीया । पन्ना चत्तालीसा तीसा वीसा इससहस्सा ॥ १॥ जाव अनुत्तस्स लदुपरकमस्स
दसदेवसहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा (सू० ५८३)
'अहे'त्यादि सूत्रसिहं, नवरं अथेति परिप्रश्वार्थः भदन्तेति गुर्वामन्त्रणं 'अयसी'ति अतसी कुमुंभो-लहा रालका&ाकंगूविशेषः सनः त्वक्प्रधानो धान्यविशेषः सर्पपा:-सिद्धार्थकाः मूलका-शाकविशेषः तस्य बीजानि मूलकबीजानि, |ककारलोपसन्धिभ्यां मूलाबीयत्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति, यावग्रहणात् 'मंचाउताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुहियाण ति द्रष्टव्यं व्याख्याऽस्य प्रागिवेति, पुनयोंवत्करणात् 'पवि
द्धंसह विद्धंसह से पीए अबीए भवइ, तेण पति दृश्यं ॥'बादरआउकाइयाणं'ति सूक्ष्माणां त्वन्तमुत्तेमेवेति, एवमु-13 कात्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयं । अनन्तरं नारका उक्का इति स्थितिशरीरादिभिस्तत्साधम्याई
दीप अनुक्रम [६८३६८४]
44
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
~815~