SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [१], मूलं [१७] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत श्रीस्थाना- सूत्र- वृत्तिः सूत्राक [१७] ॥३९॥ दीप अनुक्रम [१७] GOODCADORE अनिन्द्रियाः-सिद्धादयः, सवेदकाः-स्त्रीवेदाधुदयवन्तः, अवेदका:-सिद्धादयः, सह रूपेण-मूर्त्या वर्तन्त इति समा-II स्थानसान्ते इन्प्रत्यये सति सरूपिणः-संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो-मुक्ताः, सपुद्गलाः का- काध्ययने दिपुद्गलवन्तो जीवाः, अपुद्गलाः-सिद्धाः, संसार-भवं समापनका:-आश्रिताः संसारसमापन्नका-संसारिणः, तदितरे |अजीवनसिद्धाः, शाश्वता:-सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः-संसारिणस्तद्युक्तत्वादिति ॥ एवं जीवतत्वस्य द्विपदा-18 धादिकिवतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाह याणां हैआगासा चेव नोआगासा चैव । धम्मे चेष अधम्मे चेव । (सू०५८) बंधे चेव मोक्खे चेव १ पुग्ने चेव पावे व विध्यं २ आसवे व संघरे व ३ वेयणा चेव निवरा चेव ४ (सू०५९) दो किरियाओ पन्नचाओ, जहा-जीवकिरिया चेव अजीवकिरिया चेव १, जीवकिरिया दुबिहा पन्नत्ता, संजहा-सम्मत्तकिरिया चेव, मिच्छत्तकिरिया व २, अजीवकिरिया दुविहा पत्ता, सं०-इरियावहिया चेव संपरागा चेव ३, दो किरियाओ पं० सं०---काइया चेव अहिगरणिया व ४, काश्या किरिया दुविहा पन्नत्ता तं०-अणुवरयकायकिरिया चेव, दुप्पउत्तकायकिरिया चेव ५, अहिकर. णिया किरिया दुविहा पन्नत्ता, तं0-संजोयणाधिकरणिया व णिवत्तणाधिकरणिया चेव ६, दो किरियाओ पं० सं०पाउसिया चेव पारियावणिया चेच ७, पाउसिया किरिया दुविहा पं० सं०-जीवपाउसिया चेव अजीवपाउसिया चेव ८, पारियावणिया किरिया दुविहा पं० सं०-सहत्यपारियावणिया चेव परहत्यपारियावणिया चेव ९, दो किरियाओ १ आदिना सयोगिफेवल्यादयः, तेषां क्षायोपशमिकभावाभावात्, क्षायोपशमिकाणि चेन्द्रियाणि, अS ॥३९ REautatumbinidina क्रियानाम् वैविध्यं ~81~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy