SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [१], मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत श्रीस्थानाइसूत्रवृत्तिः सूत्राक [१७] ॥३८॥ दीप अनुक्रम [१७] अथ द्वितीयं द्विस्थानकाख्यमध्ययन २ स्थान काध्ययने व्याख्यातमेकस्थानकाख्यं प्रथममध्ययनं, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य 8 जीवानां चायं विशेषसम्बन्धः-इह जैनानां सामान्यविशेषात्मक वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेक-161 द्वैविध्यं त्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तानि च प्रथमाध्ययनवत् द्रष्टव्यानि यस्तु विशेषः स स्वबुद्ध्याऽवगन्तव्यः, केवलमस्य चतुरुदेशकात्मकस्थाध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम् जवस्थि णं लोगे तं सर्व दुपओआर, तंजहा-जीवचेव अजीवच्चेव । तसे चेव थावरे व १, सजोणियचेव अजोणियथेच २, सायचेव अणायचेव ३, सईवियचेव, अणिदिए चेव ४, सवेयगा व अवेयगा चेष ५, सरूवि चेच अरूचि चेव ६, सपोग्गला येन अपोग्गला चेव ७, संसारसमावनगा चेव असंसारसमावनगा व ८, सासया चेष असासया चेव ९, (सू० ५७) अस्य च पूर्वसूत्रेण सहायं सम्बन्धा-पूर्व एकम् 'एकगुणरूक्षाः पुद्गलाः अनन्ताः' तत्र किमनेकगुणरूक्षा अपि पुद्गला| भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति ?, उच्यते, भवन्त्येव, यतो 'जदत्थी'त्यादि, परम्परसूत्रसम्बन्धस्तु-'श्रुतंद्रा मयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मेत्यादि, तथेदमपरमाख्यातं 'जदत्थी'त्यादि, संहितादिचः पूर्ववत्, 'घदू' AREauratonintenational अत्र द्वितीय स्थानं (अध्ययन) आरभ्यते, जीवानाम् वैविध्यं ~79~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy