________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाइसूत्रवृत्तिः
सूत्राक
[१७]
॥३८॥
दीप अनुक्रम [१७]
अथ द्वितीयं द्विस्थानकाख्यमध्ययन
२ स्थान
काध्ययने व्याख्यातमेकस्थानकाख्यं प्रथममध्ययनं, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य 8
जीवानां चायं विशेषसम्बन्धः-इह जैनानां सामान्यविशेषात्मक वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेक-161
द्वैविध्यं त्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तानि च प्रथमाध्ययनवत् द्रष्टव्यानि यस्तु विशेषः स स्वबुद्ध्याऽवगन्तव्यः, केवलमस्य चतुरुदेशकात्मकस्थाध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम्
जवस्थि णं लोगे तं सर्व दुपओआर, तंजहा-जीवचेव अजीवच्चेव । तसे चेव थावरे व १, सजोणियचेव अजोणियथेच २, सायचेव अणायचेव ३, सईवियचेव, अणिदिए चेव ४, सवेयगा व अवेयगा चेष ५, सरूवि चेच अरूचि चेव ६, सपोग्गला येन अपोग्गला चेव ७, संसारसमावनगा चेव असंसारसमावनगा व ८, सासया चेष असासया चेव ९, (सू० ५७) अस्य च पूर्वसूत्रेण सहायं सम्बन्धा-पूर्व एकम् 'एकगुणरूक्षाः पुद्गलाः अनन्ताः' तत्र किमनेकगुणरूक्षा अपि पुद्गला| भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति ?, उच्यते, भवन्त्येव, यतो 'जदत्थी'त्यादि, परम्परसूत्रसम्बन्धस्तु-'श्रुतंद्रा मयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मेत्यादि, तथेदमपरमाख्यातं 'जदत्थी'त्यादि, संहितादिचः पूर्ववत्, 'घदू'
AREauratonintenational
अत्र द्वितीय स्थानं (अध्ययन) आरभ्यते, जीवानाम् वैविध्यं
~79~