________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [१६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
नेकत्वमिति, तथाहि-समविषयरूपत्वाद्वस्तुनः समरूपापेक्षया एकत्वं विषमरूपापेक्षया त्वनेकत्वमिति, उक्तश्च-"व-! स्तुन एव समानः परिणामो यः स एव सामान्यम् । विपरीतास्तु विशेषा वस्त्वेकमनेकरूपं तद् ॥१॥" इति ॥
प्रत
सूत्रांक
[५२-५६]
इति श्रीमदभयदेवमूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे प्रथममध्ययनमे
कस्थानकाभिधानं समाप्समिति, (ग्रन्थाग्रं ११८७ ॥)
दीप अनुक्रम [५२-५६]
SAREastatinintimational
अत्र प्रथम स्थानं (अध्ययन) परिसमाप्तं
~ 78~