________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [५६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[५२-५६]
श्रीस्थाना-18 नित्यं निरवयव निष्क्रियं सर्वगं च सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वात्, इह यन्निसामान्यं तन्नास्ति यथा खर- १ स्थानविषाणं, यच्चास्ति न तन्निःसामान्यं यथा घट इति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन् ?, यद्यन्ये
काध्ययने वृत्तिः ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत् , अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचा
ज्ञानक्रियाशरणार्थतत्त्वं चिन्त्यत इति, आह च-"एक निच्चं निरवयवमकियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नथि वि॥ ३७॥
सामान्यसेसो खपुष्पं व ॥१॥ तथा-सामन्नाओ बिसेसो अन्नोऽनन्नो व होज? जइ अन्नो । सो नत्थि खपुष्फ पिवऽणनो & विशेषसामन्नमेव तयं ॥ २ ॥" ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स
वादा हि ब्रूते-विशेषेभ्यः सामान्य भिन्नमभिन्नं वा स्यात्, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत्, तथा-न सामान्य विशे-13 पेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्र बस्तु न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च-"न विसेसत्वंतरभूयमस्थि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व ॥१॥" इति, तदेवमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति ?, उच्यते, स्यादेकत्वं स्याद
दीप अनुक्रम [५२-५६]
56456015-1ॐ
%25
१ एकं नित्यं निरवषयमकिवं सर्वगं च सामान्यम् । निस्सामान्यत्वात् नास्ति विशेषः सपुष्पवत् ॥ १ ॥ सामान्याद्विशेषः अन्योऽनन्यो वा भवेत् ! य-ट | धन्यः । स नास्ति खपुष्प भिर अनम्बः सामान्यमेव कत् ॥१॥२म विशेषादर्थान्तरभूतमस्ति सामान्यमाद व्यवहारः । उपलम्भव्यवहाराभावात् बारवि-DI॥ ३७॥ पाणमिय।।१॥
~ 77~