SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [५६] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२-५६] श्रीस्थाना-18 नित्यं निरवयव निष्क्रियं सर्वगं च सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वात्, इह यन्निसामान्यं तन्नास्ति यथा खर- १ स्थानविषाणं, यच्चास्ति न तन्निःसामान्यं यथा घट इति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन् ?, यद्यन्ये काध्ययने वृत्तिः ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत् , अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचा ज्ञानक्रियाशरणार्थतत्त्वं चिन्त्यत इति, आह च-"एक निच्चं निरवयवमकियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नथि वि॥ ३७॥ सामान्यसेसो खपुष्पं व ॥१॥ तथा-सामन्नाओ बिसेसो अन्नोऽनन्नो व होज? जइ अन्नो । सो नत्थि खपुष्फ पिवऽणनो & विशेषसामन्नमेव तयं ॥ २ ॥" ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स वादा हि ब्रूते-विशेषेभ्यः सामान्य भिन्नमभिन्नं वा स्यात्, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत्, तथा-न सामान्य विशे-13 पेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्र बस्तु न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च-"न विसेसत्वंतरभूयमस्थि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व ॥१॥" इति, तदेवमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति ?, उच्यते, स्यादेकत्वं स्याद दीप अनुक्रम [५२-५६] 56456015-1ॐ %25 १ एकं नित्यं निरवषयमकिवं सर्वगं च सामान्यम् । निस्सामान्यत्वात् नास्ति विशेषः सपुष्पवत् ॥ १ ॥ सामान्याद्विशेषः अन्योऽनन्यो वा भवेत् ! य-ट | धन्यः । स नास्ति खपुष्प भिर अनम्बः सामान्यमेव कत् ॥१॥२म विशेषादर्थान्तरभूतमस्ति सामान्यमाद व्यवहारः । उपलम्भव्यवहाराभावात् बारवि-DI॥ ३७॥ पाणमिय।।१॥ ~ 77~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy